पृष्ठम्:हितोपदेशः.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्ताविका ] (९) उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥३६॥ मातृपितृकृताभ्यासो गुणितामेति बालकः । न गर्भाच्युतमात्रेण पुत्रो भवति पण्डितः ॥ ३७॥ तथा च-- माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ ३८ ॥ रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ३९॥ मूखऽपि शोभते तावत्सभायां वस्त्रवेष्टितः ।। तावञ्च शोभते सूखें यावत्कचिन्न भाषते ॥ ४० ॥ एतचिन्तयित्वा स राजा पण्डितसभा कारितवान् । राजोवाच--- भो भोः पण्डिताः । श्रूयन्ताम् । अस्ति कश्चिदेवभूतो विद्वान् यो मम पुत्राणा नित्यमु- न्मार्गगामिनामनविगतशास्त्राणामिदानीं नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितु समर्थ. १ यत - काचः काञ्चनसंसर्गाद्धत्ते मारकतीं शुतिम् । तथा सत्संनिधानेन मूख यात प्रवीणताम् ॥ ४१ ॥ उक्त च- हीयते हि मतिस्तात हीनैः सह समागमात् ।। समैश्च समतामेति विशटैश्च विशिष्टताम् ॥ ४२ ॥ अत्रान्तरे विष्णुशर्मनामा महापण्डित सकलनीतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवा- ब्रवीत् “ देव महाकुलसभूता एते राजपुत्रा मया नीति ग्राहयितुं शक्यन्ते । यत ---- नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत् । न व्यापारशतेनापि शुकवर पाठ्यते वकः ॥ ४३ ॥ अन्यच्च----