पृष्ठम्:हितोपदेशः.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्रोच्यते-

आयुः कर्म च वित्तं च विद्या निधनमेव च । पश्चैतान्यपि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥२७॥

क्रिश्च-

अवश्यं भाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयन हरेः ॥२८॥

अपि च- यदभावि न तद्भाव भाबि चेन्न तदन्यथा । इते चिन्ताविषन्नोऽयमगदः किं न पीयते ॥२९॥

एतत्कार्याक्षमाणा केषाचिदालस्यवचनम्-

न दैवमपि संचिन्त्य त्यजेदुद्योगमात्मनः । अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति ॥ ३० ॥

अन्यच्च-

उद्योगिनं पुरुषासिंहमुपैति लक्ष्मी- दवन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या । यत्ने कृते यदि न सिद्धयति कोऽत्र दोषः ॥ ३१ ॥

यथा छेकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥ ३२ ॥

यथा च-

पूर्वजन्मकृतं कर्म तदैवमिति कथ्यते ।। तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः ॥ ३३ ॥

यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति । एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥ ३४ ॥

अन्यच्च---

काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः। न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥ ३५ ॥