पृष्ठम्:हितोपदेशः.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८२) [ हितोपदेशे- अपर च- राज्यलोभादहङ्कारादिच्छातः स्वामिनः पदम् । प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गों न चापरम् ॥ १७९ ॥ अन्यच्च- राजा वृणी ब्राह्मणः सर्वभक्षः स्त्री चावशा दुष्प्रकृतिः सहायः । प्रेष्यः प्रतीपोऽधिकृतः प्रमादी त्याज्या इमे यश्च कृतं न वेत्ति ॥ १८० ॥ विशेषतश्च- सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुराप चार्थपरा वदान्या । नित्यव्यया प्रचुररत्नधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा ॥ १८१ ॥ इति कपटवचनेन दमनकेन सन्तोषित पिङ्गलकः स्वा प्रकृतिमापन सिहा- सने समुपविष्ट. । दमनक प्रहृष्टमना भूत्वा राजानमाह* विजयता महाराज. । शुभमस्तु सर्वजगताम्' इत्युक्त्वा यथासुखमवस्थित. ॥ विष्णुशर्मोवाच- सुहृद्वेद श्रुतस्तावद्भवद्भिः ।' राजपुत्रा ऊचु --- भव- प्रसादाच्छुत. । सुखिनो वयम् ।' विष्णुशर्माब्रवीतु--- अपरमपीदमस्तु- सुहृद्भेदस्तावद्भवतु भवतां शत्रुनिलये खलः कालाकृष्टः प्रलयमुपसर्पत्वहरहः। जनो नित्यं भूयात्सकलसुखसंपत्तिवसातिः कथारम्भे रम्ये सततमिह बालोऽपि रमताम् ॥ १८२॥ इति विष्णुशर्मसंगृहीते हितोपदेशे सुहृद्भेदो द्वितीयः ॥ २॥ = = = =