पृष्ठम्:हितोपदेशः.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुहद्धेदः.] (७९) विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कश्चित् साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति । चित्रचित्रं किमथ चरितं नकभावाश्रयाणां सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १५८ ॥ अन्यच्चे- कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।। वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ १५९॥ कि च-- चन्दनतरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः । गुणघातिनश्च भोगे खला न च सुखान्यावघ्नानि ॥१६० ॥ अन्यच्च---- मूलं भुजङ्गैः कुसुमानि भृङ्गैः शाखाः प्लवङ्गैः शिखराणि भिल्लैः। नास्त्येव तञ्चन्दनपादपस्य। यन्नाश्रितं दुष्टतरैश्च हितैः ॥ १६१ ॥ अय तावत्स्वामी वाचि मधुरो विषहृदयो ज्ञात । यत - दूरादुच्छ्रितपाणिराईनयनः प्रोत्सारितार्धासनो गाढालिङ्गनतत्परः प्रियकथाप्रभेषु दत्तादरः। अन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः को नामायमपूर्वनाटकाविधिर्यः शिक्षितो दुर्जनैः ॥१६२॥ तथा हि--- पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे निर्वाते व्यजनं मदान्धकरिणी दर्पोपशान्त्यै सृणिः । इत्थं तदू भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ॥ १६३ ॥' सजीवक ( स्वगतम् ) “कष्ट भो । कथमह सस्यभक्षक सिहेन निपातयि- तव्यः । यतः-