पृष्ठम्:हितोपदेशः.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७८) [ हितोपदेशे- इत्युक्त्वा दीव नि श्वस्योपविष्ट । सजीवको ब्रूते-* मित्र । तथापि सविस्तर मनोगतमुच्यताम् ।' दमनक सुनिभृतमाह-* यद्यपि राजविश्वासो न कथनी- यस्तथापि भवानस्मदीयप्रत्ययादागत । मया परलोकार्थिनावश्य तव हितमाख्ये- यम् । शृणु, अय स्वामी तवोपरि विकृतबुद्धी रहस्युक्तवान्- सजीवकमेव हत्वा स्वपरिवार तर्पयामि ।' एतच्छुत्वा सजीवक पर विषादमगमत् । दमनक पुन- राह-* अल विषादेन प्राप्तकाल कार्यमनुष्ठीयताम् । ' सजीवक क्षण विमृश्याह

  • सुष्टु खल्विदमुच्यते । यत -

दुर्जनगम्या नार्यः प्रायेणापत्रिभृद्भवति राजा । कृपणानुसारि च धनं देवो गिरिजलधिवर्षी च ॥५३॥ नीचमाश्रयते लक्ष्मीरकुलीनं सरस्वती । अपात्रं भजते नारी गिरौ वर्षति वासवः ॥ १५४ ॥ ( स्वगतम् ) किमिदमेतावद्विचेष्टितं न वा इति एतद्वयवहारात् निर्णेतु न शक्यते । यत - कश्चिदाश्रयसौन्दर्याद्धत्ते शोभामसज्जनः । प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ १५५ ॥ तत्र विचिन्त्योक्तम्, कष्ट किमिदमापतितम् । यत - आराध्यमानो नृपतिः प्रयत्ना- न्न तोषमायाति किमत्र चित्रम् । अयं त्वपूर्वप्रातमाविशेष यः सेव्यमानो रिपुतामुपैति ॥ १५६ ॥ तदयमशक्यार्थ प्रमेय । यत.-- निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति। अकारणद्वेषिमनस्तु यस्य वै कथं जनस्तं परितोषयिष्याति५७ कि मयापकृत राज्ञ १ अथ वा निर्निमित्तापकारिणश्च भवन्ति राजान. । दमनको ब्रूते-' एवमेतत् , शृणु--