पृष्ठम्:हितोपदेशः.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३४) [ हितोपदेशे-- किच- कुसुमस्तबकस्यैव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद्विशीर्यंत वनेऽथवा ॥ १४१॥ यात्रैव याच्या जीवन तदतीव गार्हतम् । यत'- वरं विभवहीनेन प्राणैः सन्तर्पितोऽनलः । नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः ॥ १४२ ॥ अन्यच्च- दारियादूधियमेति ह्रीपरिगतः सत्त्वात्परिभ्रश्यते निस्सत्वः परिभूयते परिभवान्निर्वेदमापद्यते ।। निर्विण्णः शुचमेति शोकनिहतो बुद्धया परित्यज्यते निर्बुद्धिः क्षयमेन्यहो निधनता सर्वापदामास्पदम् ॥ १४३॥ किच- वरं मौनं कार्यं न च वचनमुक्तं यदनृतं | वरं कैब्यं पुंसां न च परकलत्राभिगमनम् । वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि- धेरै भिक्षाशत्वं न च परधनास्वादनसुखम्॥१४४॥ वरं शून्या शाला न च खलु वरो दुष्टवृषभो वरं वेश्या पत्नी न पुनरविनीता कुलवधूः । वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे | वरं प्राणत्यागो न पुनरधमानामुपगमः ॥ १४५ ॥ अपि च- सेवेव मानमखिलं ज्योत्स्नव तमो जरेव लावण्यम् । हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति ॥ १४६ ॥ इति विमृश्य • तत्किमह परपिण्डेनात्मान पोषयामि १ कष्ट भो । तदपि द्वितीय मृत्युद्वारम् । यत.- पल्लवग्राहि पाण्डित्यं क्रयक्रीतं च मैथुनम् । भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥ १४७ ॥