पृष्ठम्:हितोपदेशः.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्रलाभः.] (२१) मपसर । नो चेद्धन्त-योऽसि मया । ' मार्जारोऽवदत्-* श्रूयता तावदस्मद्वच- नम् । ततो यद्यह वपस्तदा हन्तव्य । यत - जातिमात्रेण कि कश्चिद्धन्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्योऽथ वा भवेत् ॥ ५९॥ गृध्रो ब्रूते- ‘ब्रहि । किमर्थमागतोऽसि १ ' सोऽवदत्- ‘अहमत्र गड़ातीरें नित्यस्नायी निरामिषाशी ब्रह्मचारी चान्द्रायणव्रतमाचरस्तिष्ठामि । यूय धर्मज्ञानरताः विश्वासमय इति पक्षिण सर्वदा ममाग्ने प्रस्तुवन्ति, अतो भवइयो विद्या- वयोवृद्धेभ्यो वम श्रोतुमिहागत , भवन्तश्चैतादृशा वर्मज्ञा यन्मामतिथि हन्तुमुद्यता । गृहस्थधर्मश्चैष - अरावप्युचित कार्यमातिथ्यं गृहमागते ।। छेत्तुः पार्श्वगत छायाँ नोपसंहरते हुमः ॥ ६० ॥ यदि वान नास्ति तदा प्रीतिवचसाप्यतिथि पूज्य एव । यत - तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ६१ ॥ अन्यच्च- बालो वा याद वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वस्याभ्यागता गुरुः ॥ ६२ ॥ अपर च- निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्ना चन्द्रश्चाण्डालवेश्मनः ॥ ६३ ॥ अन्यच्च- अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्वा पुण्यमादाय गच्छति ॥६४ ॥ अन्यच्च- उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥६५॥'