पृष्ठम्:हितोपदेशः.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२२) [ हितोपदेशे- गृध्रोऽवदत्-‘मार्जारो हि मासरुचि , पक्षिशावकाश्चात्र निवसन्ति, तेना- हमेवं ब्रवीमि ।' तच्छुत्वा मार्जारो भूमि स्पृष्ट्वा कर्णो स्पृशति, ब्रूते च-‘मया धर्मशास्त्र श्रुत्वा वीतरागेणेद दुष्करं ब्रत चान्द्रायणमव्यवसितम् । परस्पर विजद- मानानामपि वर्मशास्त्राणाम् - अहिंसा परमो धर्म ' इत्यत्रैकमत्यम् । यत - सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ ६६ ।। अन्यच्च- एक एव सुद्धर्मो निधनेऽप्यनुयाति यः ।। शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ।। ६७ ॥ किच- योऽत्ति यस्य यदा माँसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥ ६८ । अपि च- मर्तव्यमिति यदुःखं पुरुषस्योपजायते । शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम् ॥६९ ॥ शृणु पुन - स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं महत् ॥ ७० ॥ एव विश्वास्य स मार्जारस्तरुकोटरे स्थितः ॥ ततो दिनेषु गच्छत्सु पक्षि- सावकानाक्रम्य कोटर आनीय प्रत्यह खादति । अथ येषामपत्यानि खादितानि तै शोकातैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा। तत्परिज्ञाय मार्जार कोट- रानि सृत्य बहि पलायित । पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शायकास्थीनि प्राप्तानि । अनन्तर ते ऊचु -‘अनेनैव जरद्वेनास्माकं शावका खादिता.' इति सवै पाक्षभिनिश्चित्य गृध्रो व्यापादित. । अतोऽह ब्रवीमि अज्ञातकुलशीलस्य ' इत्यादि ।