पृष्ठम्:हितोपदेशः.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१८) [ हितोपदेशै- अन्यच्च- धर्मार्थकाममोक्षाण प्राणाः संस्थितिहेतवः । तान्निघ्नता किं न हतं रक्षता किं न राक्षतम् ॥ ४४ ॥ चित्रग्रीव उवाच- सखे । नीतिस्तावदीदृश्येव, कि त्वमस्मदाश्रिताना दुःख सोलु सर्वथाऽसमर्थः । तेनेद ब्रवीमि । यत - धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ ४५ ॥ अयमपरश्वासावारण हेतु :- जातिद्रव्यगुणानां च साम्यमेषां मया सह । मत्प्रभुत्वफलं ब्रूहि कदा किं तद्भविष्यात ॥ ४६॥ अन्यच्च- विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् । तन्मे प्राणव्ययेनापि जीवयैतान्ममाश्रितान् ॥ ४७ ॥ किच- माँसमूत्रपुरीषास्थिनिर्मितेऽस्मिन्कलेवरे । विनश्वरे विहायस्थ यशः पालय मित्र मे ॥४८॥ अपर च पश्य- यदि नित्यमनित्येन निर्मलं मलवाहिना । यशः कायेन लभ्येत तन्न लब्धं भवेन्नु किम् ॥ ४९ ॥ यत - शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वसि कल्पान्तस्थायिनो गुणाः ॥५०॥' इत्याकर्ण्य हिरण्यक प्रहृष्टमना. पुलकित सन्नब्रवीत्-* साधु मित्र ! साधु । अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्व त्वयि युज्यते । एवमुक्त्वा तेन सर्वेषा बन्धानि छिन्नान । ततो हिरण्यक’ सर्वान्सादर सम्पूज्याह-* सखे चित्र- ग्रीव ! सर्वथात्र जालबन्धनविधौ दोषमाशङ्कयात्मन्यवज्ञा न कर्तव्या । यतः- योऽधिकाद्योजनशतात्पश्यतीहामिषं खगः । स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥ ५१ ॥