पृष्ठम्:हितोपदेशः.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्रलाभः.] (१९) अपर च- शशिदिवाकरयोग्रहपीडनं गजभुजङ्गमयोरपि बन्धनम् । मतिमतां च विलोक्य दरिद्रता विधिरहो बलवानिति मे मातः ॥ ५२ ॥ अन्यच्च- व्योमैकान्तविहारिणोऽपि विहगाः संप्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि । दुनते किमिहास्त किं सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाात दूरादपि ॥५३ ॥ इति प्रबोध्यातिथ्य कृत्वालिङ्गय च चित्रग्रीवस्तेन सप्रेषितो यथेष्टदेशान् सपरिवारो ययौ । हिरण्यकोऽपि स्वविवर प्रविष्ट. । यानि कानि च मित्राणि कर्तव्यानि शतानि च । पश्य मूषिकामत्रेण कपोता मुक्तवन्धनाः ॥ ५४॥ अथ लघुपतनकनामा काक सर्ववृत्तान्तदर्शी साश्चर्यमिदमाह- * अहो हिरण्यक ! श्लाघ्योऽसि । अतोऽहमपि त्वया सह मैत्रीमिच्छामि । अतो मा मैत्र्येणानुग्रहीतुमर्हसि ।' एतच्छुत्वा हिरण्यकोऽपि विवराभ्यन्तरादाह-“कस्त्वम् ?' स ब्रूते-* लघुपतनकनामा वॉयसोऽहम् ।' हिरण्यको विहस्याह- * का त्वया सह मैत्री? यत - यद्येन युज्यते लोके बुधस्तत्तेन योजयेत् । अहमन्नं भवान्भोक्ता कथं प्रीतिर्भविष्यति ॥५५॥ अपर च- भक्ष्यभक्षकयोः प्रीतिर्विपत्तेरेव कारणम् । शृगालापाशवद्धोऽसौ मृगः काकेन रक्षितः॥ ५६ ॥ वायसोऽब्रवीत् ‘कथमेतत् १' हिग्ण्यकः कथयति- कथा २, अस्ति मगधदेशे चम्पकावती नामारण्यानी । तस्या चिरान्मला स्नेहन मृगकाको निवसत । स च मृग स्वेच्छया भ्राम्यन्हृष्टपुष्टाङ्गः केनचित