पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाभ्यनुनिविरचितो- ' [३ शक्यस्थले अलभमाणं किं चास्य किंमात्रन्दुको गजे ॥ किंमात्रं छोग हुदये किंमात्रं फुप्फुसें मुने ॥ १ ॥ अत्रं किं मामकं विधास्क स्थितीको गजे ॥ क स्थितं योम हृदयं प्लीहा वृक्कौ यकृत्तथा ॥ ६ ॥ क्क नु बैस्तिमबद्धश्च परिमाणं च किं भवेत् । भुले गर्भादरस्थो वा न वा भुक्तेऽथ भोजनम् ॥ ७ ॥ संधयः कति चास्थीनि केन मोचति हेतुना ॥ केम पश्यति रूपाणि परिक्रामति तिष्ठति ॥ ८ ॥ केन स्तनति वै नागो लिण्ठं सृजति मेहति ॥ उत्तिष्ठति निषीदेच्च निषण्णश्चानुवर्तते ॥ ९॥ विपद्यते तथा केन मैथुनं केन गच्छति ॥ के बालाः कानि रोमाणि केशाः पक्ष्य च ।कं भवेत् ॥ १९ ॥ कियन्मात्राणि श्रो(तो)तसि च्छन्पः कति च दन्तिनाम् ॥ केन जीयेंत भुक्तं च जीर्णे केन निरूहति ॥ ११ ॥ केन निद्रामुपादत्ते केन निद्रा न जायते ॥ ग्रणी फेम दीप्ता स्यादविपाकः कथं भवेत् ॥ १२ ॥ वाव पित्तवहः काश्च शुक्रवाहश्च काः स्मृतः । मेदवह रसवहः शिरा रक्तवाहश्च काः ॥ १३ ! मांसास्थिमेदोमज्जानां वहिन्यश्च शिराः कति ॥ प्रसारणाकुञ्चनाचाश्चेष्टाः काभिश्च चेष्टते ॥ १४ ॥ केन वा स्याद्विपमेन बस्तो मूत्रं प्रवर्तते ॥ भजनं मत्तनागानां मदो वाऽपि किमामकः ॥ १५ ॥ गजानां रोमकूपेभ्यः कस्मास्वेदो न वर्तते । मुखतः केवढं स्वेदः छान्तानां संप्रवर्तते ॥ १६ ॥ एवं में पृच्छतो ब्रूहि सर्वमेव महामुने । वारणानां च नामानि यस्तावद्वक्तुमर्हसि ॥ १७ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ सौम्याऽऽप्रेयमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १८ ॥ १ क. किंमात्रकं। २ ख. °न्दुको। ३ क , वृष्क। ४ क. मस्तिः प्रवृद्ध° १ क. हेच्छति । हे क . च यानि स्युस्ता° ।