पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ शरीरविचयाध्यायः] ईस्यायुर्वेदः । चतुर्विंशार्णाश्च गजान्द्वि विषाणांस्तथैव च । हस्तिनीनां प्रभावेण जायन्ते ते विशां गजैः ॥ २१ ॥ प्रदक्षिणाश्च जायन्ते वारणाः पृथिवीपते । द्विविषाणास्तु ये तत्र ग्रहणं यान्ति ते नृप ।। १२ ।। ते भवन्ऍत्तमा नागाः पूजिताः पृथिवीपते । घोगाहस्ते महाराज च्छत्राद्भश्चैव वारणाः ॥ २३ ॥ वारणा । मधुपर्कोह्न मानार्हास्ते भवन्ति च ॥ ईदृशा यैस्प मातङ्गाः सेवन्ते विषयाघ्ष ॥ २४ ॥ पूजिता लक्षणैरेभिः स राजा बभिनन्दति ॥ ४२५ ॥ समुद्रवसनां कुम्नां सशैलवनकाननाम् ॥ चिरं च वसुधां या(पाति शठंश्चाप्पधिगच्छति ॥ २६ ॥ बीजान्युप्तानि रोहन्ति सुभिक्षु चैव जायते । अनावृष्टिर्न भवति मनोहानिर्न चैव हि ।। २७॥ नोपद्रवाः प्रधावन्ति व्याधयश्च महीयते ॥ यस्य राज्ञः पुरे देशे वाहनेष्वास्मजेषु च ॥ २८ ॥ आप्नुयाद्विपुलां लक्ष्मीं स राजा यत्र वारणः । सर्वकामसमृद्धिश्च जायते नात्र संशयः ॥ ४२९ ॥ इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने मद्दपाठे तृतीये शल्पस्थाने गर्भायक्रान्तिर्नामाष्टमोऽध्यापः ॥ ८ ॥ अथ नवमोऽध्यायः । अङ्गो हि राजा चम्पाय पालकप्यं स्म पृच्छति । गर्भः कथं संभवति संभूतः केन जीवति ॥ १ ॥ किं च प्रथमतस्त्वङ् गर्भस्थस्योपजायते । किं मतृजं शरीरे च पितृजं वारणस्य किम् ॥ २॥ कति दन्ताः कति नखः कति मर्माणि हस्तिनाम् ।। कियन्मात्रं च रुधिरं पित्तं श्लेष्मा च मारुतः ॥ ३२ ॥ वायुः कस्मिन्स्थतो देशे कस्मिन्पेशी च तिष्ठति । के स्थितं रुधिरं चास्य पित्तं श्लेष्मा च दन्तिनः ॥ ४ ॥ १ क. °न्त्युपमा। २ क. ये च। ३ क. गर्भविका°। ४ क, मातृकं ।