पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [१ शस्यस्थाने अन्तरिक्षामकानि स्युर्गर्भस्येह महीपते ॥ स्परां ज्ञानं तथा.इयं रौक्ष्यं चेष्टा च लाघवम् ॥ ७ ॥ प्राणापानौ समानश्च व्यानोदामौ च वायवः ॥ रूपं दृष्टिः पिपासा च पितमूष्मा च केवलम् ॥ ८ ॥ रोगः पक्तिः प्रकाशश्च जसानीति निश्चयः । रसज्ञानं रसायैव स्नेहः छेदः कफस्तथा ॥ ९ ॥ आँखान्येतानि गर्भस्य वेदितव्यानि तत्त्वतः ।। (प्राणो गन्धश्च मूर्तिश्च स्थैर्यं गौरवमेव च ॥ ४१० ॥ पार्थिवानाद् गर्भस्य वदन्ति नपकोविदाः ॥ तस्माद्गर्भस्तु पितृतो मातृजस्तत्स्वभावतः ॥ ११ ॥ रससात्म्यामेकश्चैव पञ्चभूतात्मंकस्तथा ।। जिह्वा नासाऽक्षिणी कण शिरोऽथ हृदयं गलः ॥ १२॥ नाभिर्बस्तिीदश्चैव जीवस्याऽऽपतनानि वै । परोक्षवादनिष्टं हि मन्यन्ते भूतसंभवम् ॥ १३ ॥ विचिन्त्य बहुशो बुद्धया विो गौतमबङी ॥ कुमुदस्य समुत्पन्न वामनस्याञ्जनस्य च ॥ १४ ।। पुण्डरीकस्य च कुले सर्वव्यञ्जनपूजिताः ॥ ते(ये)षां मुक्त विषाणेषु पुरीषेषु च रोचना ।। ४१५ ॥ पस्प स्युस्ते च वृपतेः स राजा स्यादनिर्जितः । वायुर्गभे शयानस्य यस्य सक्थि निषेवते ॥ १६ ॥ स नीचजघनः स्यात्तु पुरस्ताञ्च समुचितः वायुभे शयानस्य मन्पासंधिषु कुप्यति १७ ॥ सोऽस्य नामयति श्रीवां तेन प्राप्तविदुर्गजः॥ शरत्काले तु संप्राप्ते प्रभूतपवसोदके ॥ १८ ॥ निर्देशमशकेऽरण्ये मृगनेत्रासु रात्रिषु । दिशो गजाश्व यूथानि समेवेश्नन्ति पार्थिव ॥ १९ ॥ लीलया ीडमाना वै वनेऽपवनेषु च । जनयन्ति च ते तत्र त्रिविषाणाननेकपान् ॥ ४१० ॥

  1. धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके ॥

१के. रागपक्तिप्रकाशाश्च । २ क, अत्यन्येतानि । ३ क. "मकामे। १ क, °त्मकस्त ° । १ क. रोचना । ६ क °मयेत्सति पा° ।