पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९. शरीरविचकध्यायः] स्थायुर्वेदः । सोमजं शीलमात्रं च शुष्कमुष्णं च तैजसम् ॥ प्रपाणां स्थावराणां च संभवश्च चतुर्विधः ॥ १९ ॥ पुरुषो गौरजोऽघोऽवयो गर्दभोऽषतरोऽपि च । सप्तैते जङ्गमा ग्राम्या वन्यान्सप्त निबोध मे ॥ २० ॥ कपिर्गजो वराहश्च शार्दूलो महिषो मृगः । खङ्गश्चेति समाख्याताः सप्त वन्याश्च जङ्गमाः ॥ २१ ॥ वृक्षो वनस्पतिर्गुल्यो लतौषधितृणानि च । मतानो वीरुधो गुच्छः स्थावरा नव कीर्तिताः ॥ २२ ॥ स्थावराणां च निर्देशो रसवीर्यविपाकतः ॥ कीर्तितो यवसाध्याये विस्तरेण महीपते ॥ २३ ॥ समागतो हस्तिनीं तु नागो मैथुनमाचरेत् ॥ योन्यां करेण्वाः संघर्षारसौम्यं श्रुतं विमुञ्चति ॥ २४ ॥ निषिच्यमाने शुक्रे तु महात्मा प्रतिपद्यते । जीवः सूक्ष्मपरो धातुरचिन्यः प्रभुरीश्वरः ॥ २५ ॥ संसृष्टं रजसा धृ तिष्ठद्योन्य विवर्धते । सप्तरात्रोषितं तत्र कललं जायते यवः ॥ २६ ॥ दशाहादउँदं तत्र जायते राजसत्तम ।। भासाच पेशी भवति हृदयं तदनन्तरम् ॥ २७ ॥ कंचित्संभवमिच्छन्ति पूव संजायते शिरः ॥ पूर्वं हृदयमिरपेके युगपचपरेऽब्रुवन् ॥ २८ ॥ हृदयं मनसः स्थानं मनश्चाऽऽहुः प्रजापतिः । तस्माद्भेण जातस्य हृदयं जायतेऽग्रतः ॥ २९ ॥ ततः संजायते योम यदैतृकी त्रयं तथा । ततः शिराः संभवन्ति तिर्यगूर्ध्वमधस्तथा ॥ ३० ॥ ततः शिराभिः सहितं स्थूलत्रपुपजापते ॥ पृष्ठवंशोऽथ जघनं वक्षो गात्रापरोदम् ॥ ३१ ॥ क्रमेण सर्वाण्यङ्गानि केशरोमनखानि च । भवन्त्यत्र शिराभागे मातुर्गर्भादरे वसन् ॥ ३२ ॥ ततः स दशमे मासे द्वादशे वाऽपि जायते ॥ एवं हि जायते हस्ती जातश्चापि पिबेषयः ॥ ३३ ॥ १ क. °रोऽधिकः । स° । २ क. ङ्वृद्धौ भ९ ।