पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाळकाप्यमुनिचिरचितो- [३] [शस्वस्थाने द्विमासजातश्चपलो लिंण्डवापि (?) मसकुजः ॥ तृतीपे च चतुर्थे च पानीयं मासि सेवते ॥ ३४ ॥ ऊर्ध्वं चतुर्णां मासानां तृणं मृदु च पलवम् || शकुकीमरिमेदं च कर्णिकार व खादति ॥ ३५ ॥ भुञ्जनस्य मवर्धन्ते दोषाः प्रायेण दन्तिनः || वातपित्तकफाश्चैव तेषां कर्म पृथक् पृथक् ॥ २६ ॥ रकमांसास्थिमज्यानो वर्धन्ते धातवो रसैः || मेद: शुक्रं बलं तेजो जवो वर्ण्य च पार्थिव ॥ ३७ ॥ रसेन पित्तं चाम्लेन मधुरेण कैफः सदा || कषापकटुकाभ्यां तु वर्धते दन्तिनोऽनिलः ॥ ३८ ॥ कण्ठे श्लेष्मा विहरति भुञ्जतो विविधामसान् || पिचेन पच्यते भुकं कफानिद्राऽस्प जायते ॥ ३९ ॥ वातात्माणस्य चेष्टा व जीर्णस्य च निरूहन (ण)म् || समधातुस्त्वरोग: स्पाद्विषमैर्व्याधितो भवेत् ॥ ४० ॥ जरापुरचं मांस तु मातृजान्विद्धि हस्तिनः || शुक्रं मज्जास्थि मेदांसि शिरारोमनखाः पितुः || ४१ ॥ यथाविभक्कान्यस्थीनि संघयो ये च कीर्तिताः ॥ दन्ता नागस्य पावन्तो मर्माणि च निबोध मे ॥ ४२ ॥ शिरस्पस्थिद्वयं राजन्कपाले च तथाऽपरे ॥ अष्टावस्थीनि ग्रीवायां नव चैवात्र संधयः ॥ ४३ ॥ एकमेवास्थि सगदे द्वौ संधी सव्यदक्षिणौ || द्वे च सक्कास्थिनी ज्ञेये चत्वारश्चात्र संघयः ॥ ४४ ॥ अधस्तादुपरिष्टाच दन्ताः षोडश सागदाः || महारिणौ च द्वौ दन्तौ करिणोऽष्टादश स्मृताः ॥ ४५ ॥ अष्टादशानां दन्तानां संधयोऽष्टादशैव च || अधस्ताबोपरिष्टाच विद्याभागस्य पार्थिव || ४६ ।। गेलनाड्यां चतुःषष्टिस्तरुणास्थीनि दन्तिनेः || वलयाकृतिकल्पानि सप्तषष्टिश्च संधयः ॥ ४७ ॥ १ क. पिण्डद्वापि । २ क. कफस्तदा । ३ ख. शिरो रो°। ४ ख संघयोः । ५ क. मलानां च । ६ क. °नः ॥ प्रल |