पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<प्रर्भवान्संध्यायः ] अस्थायुर्वेद ४१ अस्रग्गनै शयानस्य यस्य वेष्टौ निषेवते ॥ विषाणे तस्य जायेते वारणस्य मधुमभे ॥ ६६ ॥ मन्दीभूतो यदा वायुर्दन्तवेष्टौ निषेवते ॥ म्लाने विषाणे तेनास्प जोपेते ग्रन्थयोऽपि वा ॥ ६७ ॥ दन्तयोर्मारुतो यस्य पूलयोर्नावतिष्ठति(ते) ॥ समदन्तस्ततो नागो जायते नात्र संशयः ॥ ६८ ॥ संजातदन्तवेष्टस्य मुखे कुष्यति मारुतः । विषाणवृषहन्येते मूढस्नेनोपजायते ॥ ६९ ॥ नवमे दशमे वाऽपि हस्तिनी यदि पीडिता ॥ निःस्नेहाय खरीभूतो भृशं कोपमुपागतः ॥ ३७० ॥ यहूंष्मसहितो वायुर्दन्तमूले निषेवते ॥ विषाणावुपहन्येते मत्कुणस्तेन जायते ॥ ७१ ॥ वपुर्गभे शयानस्य दन्तमूले निषेवते । न तत्र दन्तौ जायेते यत्र कुप्यति मारुतः॥ ७२ ॥ यस्यैकदन्तवेष्टं तु मारुतः संनिषेवते ।। एकदन्तः स मातङ्गो जायते नात्र संशयः ॥ ७३ ॥ यस्य पोतस्प जातस्य मूर्ती कुप्यति मारुतः । संजातदन्तवेष्टस्य एकमात्रोपहन्यते ॥ ७४ ॥ (एकभावस्तु संपूर्ण यत्र वातो न कुप्यति ॥ वामोजतो वा भवति त्वथवा दक्षिणोनतः ॥ ३७५ ।। एक सुंजायते तत्र एकश्चैवोपहन्यते ।) --: वायुर्गनै शयानस्प कुप्यस्येकाङ्गसंधिषु ॥ ७६ ॥ म्लानगात्रः स मातङ्गो जायते नात्र संशयः ॥ भस्रग्गनै शयानस्य वारणस्योपहन्यते ॥ ७७ ॥ मारुतेन यदा राजन्स्तब्धतेन नियच्छति । हस्तिन्य तु प्रहृष्टायां प्रभिन्नेनाथ जायते ॥ ७८ ॥

  • अयं सार्धश्लोकः वायुर्गमे—इत्यर्थोत्तरं कपुस्तके ॥

१ क. जायन्ते । २ क. निन्नेहानां । ३ क ख. ‘यूष्मास° ? क. स्तेनो पंजायते ॥ ह° । ५५