पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाच्यविसति - £ त्यस् - निर्बलं भीतृको यस्माद्वस्ते चैव मुले तथा ॥ तस्मान्मुखाय दस्ताव स्वेदो गक्षयति वश्विना ॥ ९४ ॥ इये महान्तो बलिनो जातकामा मनस्विनः । प्रशस्तध्यक्षना नाग वृषणैश्चामलम्बिभिः ॥ ३१५ ॥ बौद्धमं तु भविष्यन्ति मनुष्याणामनेकपाः ॥ तस्मात्करीषग्रस्तावे वृषण संपवेष्टिवौ ॥ १६ ॥ -:

--

निशिरा म्लानमुखो *विषमो बधिरश्च पः । पुटकर्षो वक्रवाळ ऍक्षहीनस्तथैव च ॥ १७ ॥ कुष्ठं किलासी विगतः कणः षण्ढोऽथ वामनः । कुलः किसिमेण्टुश्च हीनाङ्गो यश्च वारणः ॥ १८ ॥ पश्वद्वैर्विषमैर्नागे ईश्पते मनुजाधिप । आखपिसोपघातेन जायते नात्र संशयः ॥ ५९ ॥ शान्तेरविषाणाभ्यामन्तरे दन्तवेष्टयोः ॥ आयुः कुप्पति नागस्य विशालस्तेन आपते ॥ ३६० ॥ तयोरुपरिष्टादधस्तादपि वेष्टयोः । युः कुष्पति नागस्य तदा वा कालसंभवः ॥ ३६१ ॥ (न्तवेष्ठान्तयोरेव दन्ताभ्यां बालवस्तथा ॥ युः कुप्यत नागस्प सद्वन्वस्तेन जायते ॥ ६२ ॥ वेषाणदन्तरे यच्च अन्तरे दन्तवेष्टयोः ॥ शैकश्च वायुश्चरवि साधुस्तेभोपजायते ॥ ६३ ॥ अन्वरे च विषाणस्य दन्तवेष्टस्य चान्तरे ॥ वायुः कुप्यति नागस्प जायतेऽतस्त्वपाइल ॥ ६४ ॥ श्लेष्मा मारुतसंहिटी दन्तवेष्टो निषेवते ॥ विषाणे तेन ज्ञायेते *अस्थिश्चैते तु दन्तिनाम् ॥ ३६५॥

  • विकटो’ इति प्राक्प्रश्नोद्देशे ।+ ‘हखवालःइति प्राक् । 3 ‘अतिचेता'

इति प्रश्नोदेशे । १ क. गडम ! २ क. वाहनत्वं । ३ ख. वक्त्रवा° । ४ क. परिक्षी गस्त । १ क. काणी (ऽथ । ९ क. °न्तरे वि° । ७ क. एकस्य । .