पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१७ ' पालकाप्यसुनिविरचितो [ ३ सस्यस्थाने सम्यग्गभे ऽपरिक्छिष्टो वछिष्टायामदुर्लभः ॥ एष नागो महाराज यावायुर्गवोत्कटः ॥ ७९ ॥ न च दोषः ऐधावम्ति शब्दाचास्तमनेकपम् ॥ भवीणेन यो जातः क्षीणाय चैव मातरि ॥ ३८० ॥ जनितश्चाप्यंहृष्टाभ् यः छिष्टश्चोदरे भृशम् ॥ एष मत्तो न भवति यावदायुर्मतङ्गलः ॥ ८१ ॥ स च निस्यं महाराज भवेत्प्रकृतिदुर्बलः । आहराचारवैर्गुण्यादभियातायमाद्रणव ॥ ८२ ॥ गर्भिण्याः कुपिता दोष गर्भा(४)जीवितनाशनाः ॥ अनुगैयुनश्चक्राणां वैगुण्याच्छोणितस्य च ॥ ८३ ॥ ईष्टासारम्योपभोगाश्च इचस्प विमाननात् ॥ अशुभास्कर्मणोऽस्पापुदघायुश्च रैभाद्रवेत ॥ ८४ ॥ मुहूर्तातिथिनक्षत्रैः करणैः शोभनैर्गजः । सुलक्षणः सुखपेण यथावत्प्रतिपादितः ।। ३८५ ॥ देवब्राह्मणगन्धर्वगुणैरन्यतमैर्युतः । पथ्यैः श्रुचिभिराद्वारे रसेश्च परिवृंहितः ॥ ८६ ॥ स च वीर्यविपाकेन तथा गर्भबलेन च । धन्प एव भवेन्नगो विपरीतस्ततोऽन्यथा ॥ ८७ ॥ भूतानां व्यतिरेकाय माहुजैः पितृजात्मजैः ॥ एभिभवस्तु निष्पत्तिपंथा भूतेषु षड्रसान् ॥ ८८ ॥ तेजस्वी तेज उद्रेकात्सत्वाच्चैव भवेद्रजः । तेजःसवक्षितीनां स्पाढ्ढेकाछउवाग्गजः ॥ ८९ ॥ अग्निर्वायुप्रैचुरत्वाद्में पुष्टो भवेद्धात् ॥ शुद्धेरमा भावैः स्पारसँधैरुद्रिक्तेः सात्विको गजः ॥ ३९० ॥ तेजोधरित्री पितृजेद्रिके खूपवान्भवेत् । तेजोनमोनिोद्भकाच्छुद्धश्चाऽऽशारजाद्रसात् ॥ ९१ ॥ आरोग्पमेव भवति शुद्धसवनलानिलैः ॥ पञ्चभूतसमत्वे तु समुद्रेकादभीरुवा ॥ ९२ ॥ १ क. प्रबाधन्ते । २ क. लिटो वोद°। ३ क. हरे चैव वै कः इच्छा सा° । १ क. शुभो भवे° । १ क, प्रचार° । ७ क. द्वाभ्यभा° ।