पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३२ 'पालकाप्यनुनिविरषिलो- [३. शल्यस्थाने (पित्तं श्रेषया च वातश्च प्रपद्यन्ते यदि स्वचम् ॥ इपामः परुषवर्णाभो निःस्नेहस्तेन जायते ॥ २८ ॥ कफस्वनिलसंखष्ठस्वयं यचमु गच्छति । हरितारुणवर्णाभो निःस्नेहस्तेन जायते ॥ २९ ॥ अस्रग्गनै शयानस्प (‘स्वचं चेदनुधावति ॥ हरिः श्यामोऽथ रक्को वा स तु रक्तच्छविर्भवेत् ॥ ३० ॥ वायुः पित्तं च रक्तं च वरं वनुविधावति । ततोलूकसवर्णाभा छविनमस्य जायते ॥ ३१ ॥ पित्तं गमें शपानस्प नखेषु यदि लीयते ॥ संभवेयुर्नखाः काला वारणस्य महीपते ॥ ३२ ॥ श्लेष्मा पित्तेन संस्रष्टो नखेषु यदि ठीयते । श्यामान्येव नखानि स्युरत्र में नास्ति संशपः ॥ ३३ ॥ श्लेषमा गर्भ शयानस्य ) नखेष्वलीयते यदि । श्वेतान्येवं नखानि स्युरत्र मे नास्ति संशयः ॥ ३४ ॥ - -- - पितं गमें शयानस्य तालुके यदि जायते । तेनास्य तालुकं कृष्णं पते नात्र संशयः ॥ ३३५ ॥ कफः पित्तं च वातश्च तालुके लीयते यदि । कल्मषतालुमतङ्ग संभवेन्नात्र संशयः ॥ । ३६ ॥ । असृग्गभे शयानस्य तालुके यदि लीयते ॥ तेन पश्चपलाशाभं तालु नागस्य जायते ॥ । ३७ ॥ तालुके चैव व्याख्यातं जिह्वौष्ठं दन्तिनां शृणु । तं नीलं तु करुभारं वातपित्तकफादिभिः ॥ ३८ ॥ पित्तं रुधिरसंघष्टं चक्षुष्याधीपते यदि । पिङ्गाक्षस्तेन मातङ्गो जायते नात्र संशयः ।। ३९ ॥ कफोऽनिलेन संसृष्टश्चक्षुरुप्रतिपद्यते । दक्षस्तेन मातङ्गो जायते नात्र संशयः ॥ ३४० ॥

  • धनुराकारमध्यस्थौ श्लोकौ न स्तः खपुस्तके।+ धनुराकारमध्यस्थाः श्लोकाः

भ्रष्टाः खपुस्तके ॥ १ क. पिशङ्गास्तेन मातङ्ग जायन्ते ना° ।