पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.&गर्भवकान्यध्यायः ] एस्पायुर्वेदः मोहाबन्धश्रमाशवा बन्धादुद्विजते द्विषः ॥ दन्तिनां तु विशेषेण तस्ममागधिको हि पः ॥ १४ ॥ संबन्धो बन्धकुशलैर्गुरुरित्यभिशब्दितः ॥ उच्छासमुपरुन्ध्याथो गात्रसंचारमेव वा ॥ ३१९ ॥ संबन्धसंज्ञया तवज्यैरस्पार्त इति स्मृतः ॥ भूयश्चोपरिविक्षेपावेलक(?) च पोगतः ॥ १६ ॥ सोऽतिप्रबन्धो विलेपो बन्धो यो दुष्प्रभावतः । एवं दोषं व्यवस्यन्ति तस्मादभ्यधिको हि यः ॥ १७ ॥ । परिक्षेपाति बाहुल्यादन्तिनां हस्तिनां परे ॥ एवं बन्धोद्रवैर्वेषेिः प्राप्नुवन्त्यत्र कुञ्जराः ॥ १८ ॥ रोगश्च देवैर्गात्राणां हनं च बलतेजसाम् । कर्मणाऽतिप्रवृदेन योक्तुरज्ञान जेन वा ॥ १९ ॥ तथा च लिपमाणेन 'निरयं दुष्यन्ति चारणाः ॥ ३२० ॥ यो हि जाति विभागं तु सस्वार्कं च तत्वतः । अबुद्ध्व योजयेत्कर्म स भद्रानपि दूषयेत् ॥ २१ ॥ यस्तु लक्षणनिर्देशं विदित्वा कर्म पोजपेत् ॥ असंशयं स मतिमान्संकीर्णानपि साधयेत् ॥ १२ ॥ अन्योन्यकर्मव्यत्यासानेषु सिद्धिर्न विद्यते ॥ पंथोपवेशयोगाद्धि सर्वाः सिध्यन्ति जातयः ॥ २३ ॥ पित्तं गमें शयानस्य वचं चेरमतिपद्यते । कालो भवति मातङ्ग। वक्षस्निग्धदर्शनः ॥ ३४ ॥ श्लेषण माझतसंस्रष्टस्त्वचं यद्यनुगच्छति ।। (*इपामो भवति मातङ्गो ब्लूखन्नः स्निग्धदर्शनः ।। ३२९ ॥ श्लेष्मा गमें शयानस्य वचं चेतिपद्यते । हरिर्भवति यावन्नो जनः स्निग्धदर्शनः ॥ २६ ॥ पित्तं मारुतसंसृष्टं वचं यद्यनुगच्छति ) कालः परुषवर्णाभो निःस्नेहस्तेन जायते ॥ २७ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके ।

५ १ क. कायापि यो° । २ क. ध्वनिं । ६ क दुष्यति वारणः । कृ. संश्लिष्ट°।