पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रही ' पालकाभ्यनुनिविरति - १ [ शरूपस्थाने मृगः शुद्धोऽथ मन्दश्च मृगमदस्तथाऽपरः ॥ भद्रसवे भृगस्येह तम्मयस्त्वं कथं भवेत् ॥ १०० ॥ अधिकल्वेऽपि तस्यैवैमरिमेदिर्न मृष्यते ॥ एवं च ब्रुवतस्तस्य चतस्रो जातयो मताः ॥ १ ॥ मृगो भद्रश्च मन्यश्च संकीर्णश्चेति तन्मनाः । एवं विप्रतिपत्रेषु पूर्वाचार्येषु बुद्धिमान् ॥ २ ॥ इस्तिचारी तु भगवाञ्जवीः षोडश मन्यते । सर्वव्यञ्जनपूर्णास्तु शुद्धा भद्रादपंखपः ॥ ३ ॥ भद्रो मन्दमनाशैम्पो भद्र मृगमनास्तथा ॥ संकीर्णा मनसा भद्र इत्येवाः सप्त जावयः ॥ ४ ॥ मन्दो भद्रमना यो मन्दो मृगमनाः पुनः । अन्यः संकीर्णचेताश्च देश संस्थाः समर्थिताः ||३०५ ॥ मृगो भद्मना दृष्टो मन्दश्च मनसा मृगः । भृगः संकीर्णचेताश्च संख्या एताभ्रपदश ॥ ६ ॥ भद्रमन्यशरीरेण मृगस्य मनसा युतः। तथा भद्रमृगश्चापि मन्दचेता मताः ॥ ७ ॥ पश्च मन्यमृग पोन्या दृष्टे भद्रमतिर्गजः ।। तेन सार्धमिमास्तस्य जाताः षोडश जातयः ॥ ८ ॥ संकीर्णाः सुलभाः यदा दुर्लभास्तु मृगादपः ॥ हैतुभिर्बधिष्ठानैर्येता गजजातयः ॥ ९ ॥ प्राप्नुवन्ति बहून्दोषान्वक्ष्यन्ते ते मयाऽधुना ॥ भइरया हीपते कश्चित्कश्चिद्वा विनपाङ्गजाः ।। ३१०॥• अषभावत्तथाऽन्यश्च मिथ्याविनयतोऽपरः । अनार्यं संतापास्तीक्ष्णदण्डैश्च घातनात् ॥ ११ ॥ स मिथ्याविनयाद्रैटच्छेद्रात्रे व्यथान्तरः । एवं निख विमनाः कुश पर्यश्रुणेचनः ॥ १२ ॥ सर्वविचारेण मूढो भवति वारणः ॥ गुरुषाऽतिमङ्वेन बन्धेनास्यापतेन वा ॥ १३ ॥ १ क. गजस्येह । २ क. १ परिमर्दिनमृ° । ३ क. ‘यश्च ये ॥ भ° । २ क. धान्ये भ° । १ क. देशसंख्या । १ क. गोऽन्यो यो ब°। ७ क °रान्मू खोभाद्विषतां गतः ॥ ५१ ।।