पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<गर्भवन्त्यध्यायः॥ ईस्यायुर्वेदः शिराभिर्वत्रिभिर्युक्तैर्मुक्तो गणैः समाहितः । इषीके चाक्षिकूटे च कुम्भश्चय गृहेऽपि च ॥ २२९ ॥ कटो व सगदो वाऽपि दन्तवेष्टौ तथैव च ॥ अनुसन अनिद्राश्च प्रदेशास्तस्य कीतिताः ॥ २३० ॥ तथैषां तुरुपसंस्थानौ दन्तौ चापि विशेषतः । मधुपिङ्गलनेत्रश्च मधुदन्तश्च दन्तिनः ॥ २३१ ॥ स्रिग्धौ च परिनिन्न च समौ चपि प्रमाणतः । कर्णं स्रक्ष्माण्डरोमाणौ यौ तस्य विपश्चिता ॥ २३२ ॥. समानवमृदुभिः सूक्ष्मैः स्निग्धैस्तमूरुहैः । एकजाश्चितरोमा च स्वयतम्पायतश्छविः ॥ २३३ ॥ मांसैः स्थिरैः समस्तैश्च यथाभगैः प्रतिष्ठितैः॥ सनुभिर्बहुभिश्चैव सर्वतः स विभूषितः ॥ २३४ ॥ मोक्षे च पलिहस्तौ च पलिपादौ च पस्प तु ॥ लक्ष्णाधानुपदिग्धाश्च तथा चेककचाविलाः ॥ २३५ ॥ महाशिरोधरांसश्च संलक्ष्येत च यस्य तु । अपस्कारपेदेशौ च नाहयामसमन्वितौ ॥ ३६ ॥ ताम्रपर्वसंकाशमेहनः स्थिरविक्षपात् ॥ दीर्घबालधिबालश्च समपास्तथा च यः ॥ ३७ ॥ मूढोरकृष्टोऽल्पनिष्काशः पुरस्तादुस्खच्)ितस्तथा ॥ धनुर्विनतवंशश्च समसळन्धनोऽपि च ॥ ३८ ॥ अविक्षिप्तान्तरैः निग्धैः स्थिरैरपि स्खरैरपि । समुद्धतार्धचन्द्रेश्च वर्णसंस्थानयोगिभिः ॥ ३९ ॥ विंशपा च नवैर्मुक्तो योऽष्टादशभिरेव वा । यो नोपदिग्धो न तनुस्तनुरन्ध्रस्त नूदरः ॥ २४० ॥ समसंस्थानबन्धश्च सप्तधातुष्ववस्थितः॥ तं नागं वनसंस्थं हि नाम्ना जात्युपलक्षितम् ॥ ४१ ॥ भद्रमित्येव जानीयाचित्रैरेतैः शरीरजैः ॥ स शीतातपघातन सोढा संवेगकारिणाम् ॥ ४२ ॥ डुमाद्रिशिखराणां च कूलानां पततामपि । अशनेर्जात वृष्णीनां स्तनपिनोश्च चिन्तनम् ॥ ४३ ॥ १ क, ‘प्रदश च।