पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" पालकांप्यनुनिविरचिती- [ १ शतमाने आवेगमदनाविग्नः श्रुत्वा इयं स गच्छति ॥ वृद्धान्हरति मर्तः संजिति समम्वतः ॥ ४४ ॥ शब्दानप्यविवृद्धश्च हृष्टः संपरिधावति ॥ अथ दीप्त दिशो घोराः प्रसृतायै वाग्रयः ॥ २५५ ॥ ज्ठताश्चाग्निसंघातः मिस्रान्तांश्च विद्युतः ॥ तथैवान्यानि रूपाणि दृष्टानि सुबहून्यपि ॥ ४६ ॥ भीषयन्तीह नैवैतं भगिन्युद्वेजनानि च ॥ वमस्थ एव स गजः स्वयूथमनुपालयेत् ॥ ४७ ॥ अनेन खलु विज्ञेयो वने सस्वेन साविकः । चर्याय चाग्रतः स्थित्वा यूथमेकोऽभिरक्षति ॥ ४८ ॥ ईरितः कोपमादत्ते क्षिमं चैवोपशाम्पति ॥ आरक्ष(पमाणः पुरुपैर्भक्ष्यं खादेदनाकुलः ॥ ४९ ॥ इति चट्टसमुद्दिष्टं तस्येदं सवळेक्षणम् । जातियूथवसाहा(?) पुनः कर्मणि कीर्यते ॥ ११० ॥ अन्वर्थवेदी शूरश्च क्षमावाम च कर्कशः । कल्याणमेधा ते(स्ते)जस्वी सवासंतापवर्जितः ॥ ११ ॥ समज्योतिः समाहारः सात्त्विकः शीलवांश्च यः ॥ तथा मशकदंशस्य संतपानां च स क्षमः ।। १२ ।। तोत्राङ्कशनिमित्तानामन्येषां च पृथक् पृथक् । सोडा स तीक्ष्णस्पर्शानामिति नेयः क्रियागतः ॥ ५३ ॥ एवं वने चै चर्याय क्रियायां चापि कीर्तितम् । यथागमं मया सम्यक्संपूर्ण भद्रक्षणम् ।। ५४ ॥ समधातुशरीरस्य तस्यायमशनाश्रयः । प्राप्तसामान्यभोज्यस्य विशेषोऽत्र विवक्षितः ॥ २५५ ॥ कफपित्तानिलानां हि समृद्धया वर्धते द्विपः ॥ एषामेव समेतानां दान्य च परिहीपते ॥ ५६ ॥ तस्माद्रससमायोगो यन्निदोषाभिवृद्धये । ततस्मै कुशलो युक्तपा निरयमेव प्रदापयेत् ॥ ५७ ॥ अवृद्धबळसवं च ततस्तं कर्मणि क्षिपेत् ॥ लघुना साधयेच्चैनं न कर्म गुरु कारयेत् ।। ५८ ।। १ क. 'तिबन्धश्च । २ क°लन्दनाम्न° । ३ क. °थाचH° । ४ क. न ।