पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र पालकाप्यर्द्धनिबिनविली =[ई आत्थाने शासितो वधषन्यैश्च नातिभासं स गच्छति । शङ्करया श्लेष्मलस्येष मन्दस्तामस एव च ॥ ११॥ पूवों एवास्याऽऽहारो विशेषोऽपं ततो भवेत् ॥ स्निग्धे। कषायकटुकैस्तिलैश्वssष्याय हि सः ॥ २१६ ॥ श्रासदंशवदतीक्ष्णैस्तस्पर्छ भाजनाकुशैः ॥ दृष्टप्रबद्धकङ्ग स्याहूरुगम्भीरवेदि ॥ २१७ ॥ मृगस्याधैर्यमाधेयं मन्दस्यापि च लाघवम् ॥ चेष्मगतिरेवें खं मन्दो लाघवमाप्नुयात् ॥ २१८ ॥ --:D:-- समशीतोष्णसुभगे प्रकामयवसोदके ॥ झतौ वसन्तस्य मुखे मन्मथादेशनक्षमे ॥ २१९ ॥ ततसमानमुखे वाऽपि पूर्वार्धे पूर्वजन्मनः । ये चाप्याहारजा दोषा मातापित्रोः कफाद्रपः ॥ २२० ॥ साम्यवादबीजंस्वात्र ते दोषकराः स्मृतः ॥ विषजन्मा पथा जन्तुर्वेिषदोषेर्ने हम्पते ॥ २११ ॥ त्रिदोषवशगो नागो न दोषपकृतिर्भवेत् ॥ रसाधिक्योपयोगेण(न) दोषाः स्युः स्वगुणाधिका ॥ २२२ ॥ शुक्रार्तवसमायोगस्तेश्चाऽऽदावनुभठ्यते ॥ पित्तादीनां त्रयाणां च कार्यं यत्र हि च द्विपे ॥ २२३ ॥ दृश्पते तद्विशेषग्नेः स तथोनिरिति स्मृतः । दोषसाम्यावसौ भद्रः समधातुः प्रकीर्तितः ॥ १२४ ॥ सर्वजास्पाधिकेस्वेदस्तस्य लक्षणसंपदः ॥ भद्रश्च रानो भूत्यर्थमिति तज्ज्ञाः प्रचक्षते ॥ २२५ ॥ अतिमाने सुविपुलश्च रुष्टष्टापताननः ॥ मुखे सुरभिनिषासस्ताव्रजिष्ठतालुकः ॥ २३२६ ॥ पीगण्डकोशः सुश्रताः सुशीघञ्जलिपुष्करः ॥ स्वापतेनानुवृत्तेन करेण च करी पुनः ॥ २२७॥ सुप्रभूतान्सरमणि’स्वपीनस्तनान्तरः । तथा व्यूढमहोरस्को महांसो विपुलासनः ॥ २२८ ॥ १ के, °लश्चैष। २ क. तीक्ष्णोस्तस्येष्टं प्रा° । ३ क च शब्दला° । ४ क. °जस्था न ते । १ क. ‘कन्नेहस्त° । १ क, °नः ॥ अजुभिश्च सुनिर्दूतैर्यु