पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ गर्भावकान्त्वध्यायः ] : इस्त्यायुर्वेदः । ४२१ स्वयंवृत्तो मृदुस्रिग्धो महाकर्णस्वनश्च यः ॥ पश्चादधश्च बद्धौ च कथं जात्युपलक्षणो ॥ १ ॥ संदानभागौ मोहौ च पलिहस्तौ तथैव च । पलिपादश्च पादश्च हूयस्तस्य कचविलाः ।। २ ।। रन्धौ कक्षौ च कुक्षी च विशेषतैर्विनिर्भश्चिते ॥ प्रलम्बौ चोपदिग्धौ च श्रवणौ तस्य तद्धि च ॥ ३ ॥ शिथिलैर्बहुलैश्चैव मांसैः संलिप्तविग्रहः ॥ गूढो नीचैः प्रबद्धश्च बलवांश्चापि वारणः ॥ ४ ॥ कूर्मसंस्थानगमनो मन्दो मन्दगति क्रमः । चित्रैरेतैः शरीरस्थैर्विज्ञेयो वनसंस्थितः ॥ २०५ ॥ वनस्थ एव च सदा विहरन्विविधाशनः। अनवेक्ष्य चरत्येव शब्दादिभयकारणम् ॥ २०६ ॥ यूथमार्गानुसारी च स्थले वाऽप्यथवा जले ॥ संमील्य लोचने नित्यं निद्रान्ध इव गच्छति ॥ २०७ ॥ ४ स्तिन्यां हस्तमांसज्ज्य प्रायेण मदनातुरः॥ पृष्ठे च जघने वाsपि वीमथ स तिष्ठति ॥ २०८ ॥ पार्थिवाज्ञापयुक्तेषु मोहशादिहेतुषु ॥ वादित्रोद्भशब्देषु न मुह्यतेि न शङ्कते ।। २०९ ॥

  • पादपाशिकविक्षितैस्तथैवापया पुनः ।

पाशैरुद्वेजनैर्बद्धो ऽष्टुंड्रगं नाधिगच्छति ॥ २१० ॥ युक्तं लक्षणं तस्य वनचर्या तु साविकम् ॥ अतः परमिदं कुनं सत्वकर्मणि कीर्यते ॥ २११ ॥ अल्पश्रमः “शसहो मृदुकोपोऽथ निर्जवः ॥ दंशस्पर्शश्नमश्चापि गम्भरस्य च वेदिता ॥ २१२ ॥ अन्दाशनऽथ मन्दन्निरपाशी बलवांश्च सः ॥ महाधृतिरसंवयी स्तिमितः सुभगेऽपि वा ॥ २१३ ॥ आकूजनश्च मायेण मेधया चापि मध्यमः । पितंसनं पुरीषं च सूत्रं च विसृजस्पस ॥ २१४ ॥

  • पदे’ इति भवेत् ।

१ क. ‘कर्णश्च निश्च° । २ क. रन्धे । ३ क. ‘मासाद्य प्रा° । ५ क . प्युग्रोगें । १ ख. दंशे स्प° । ६ क. वापि स्ति । ७ क. °तोच्छन्नं ।