पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ पालकाप्यनुनिविशचितो . [१ शर्षस्थाने ततस्तासां विपाकेन श्लेष्मा समुपचीयते ॥ भवन्ति च विचित्राणि धान्यानि वसुधातले ॥ ८७ ॥ वर्भ पुष्णन्ति परमं शुकं चैषां विवर्धते । संजातमांस हेमन्ते भवन्ति बलिनो गजाः ॥ ८८ ॥ तदा हर्षेण संपन्नाः समर्था मैथुने नृप ॥ रात्रौ निवते गच्छन्ति सायं ते वाऽऽतपं दिवा ॥ ८९ ॥ न च दूरं विधावन्ति ग्रासनिर्वाणकारणात् । तस्मिन्काले यदा राजन्धेनुक प्लवते गजः ॥ १९० ॥ सा चोथ लभते गर्भ हस्तिनं प्राप्य हस्तिनी ।। संजायते महाराज यादृशं तादृशं शृणु ॥ १९१ ॥ महामुखो महाग्रीवो महाश्रोता महोदरः ॥ महोरःकुम्भसगदाशतिमानासनैर्युतः ॥ ९२ ॥ महोपस्कारनिष्कैशो वलिमान्स्थूलपेचकः ॥ निःस्रष्टकूटभागश्च दीर्घस्थूलतनूरुहः ॥ ९३ ॥ चीनानुवंशः सान्द्रवक्त्रविभक्तमहाशिराः । उपाधुः सूक्ष्मनाभिश्च दीर्घबालधिमेहनः ॥ १४ ॥ पुरस्तादुचितश्चापि पश्चादवनतोऽपि च । अचछद्रदेहबन्धश्च तथा च परिमण्डलः ॥ १९५ ॥ हस्वास्यः पृथुजिह्वश्च ज्ञेयो हस्वशिरोधरः ॥ मृदुसंभोगभागश्च डेढपर्वा तथैव च ॥ ९६ ॥ महाण्डकोशः पेक्षाभ्यां स्तनेभ्पां चोपलक्षितः । बहलैटुंदुभिश्चैव युक्तः स्निग्धैस्तनूरुहैः ॥ ९७ ॥ स्थिरैः स्थिराकृतितलैः पादैश्च पृथुभिः समैः । अस्पोत्सेधश्च विज्ञेयो गूढोत्कृष्टः समाहितः ॥ ९८ ॥ सीधेण दीघञ्जलिना दीर्घपुष्करशोभिना ॥ युक्तो इस्तेन हर्यक्षः अभूतमृदुना च यः ॥ ९९ ॥ स्थिरे स्निग्धे विशाले च पीने चापि भकीर्यते । विषाणे तस्य विद्वद्भिरोष्ठो दीर्घश्च रोमश्नः ॥ १००॥ १ क. चाध । २ क. ९ष्कोऽसौ व ' । ३ क. दृक्ष५° । ४ क. ‘कोशप° । १ ख. पक्ष्माभ्यां । ? क. नाभ्यामभिल° । ७ क °शः ॥ सप्तवृ° ।