पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ४णमन्वध्य इस्लंघुवें। ४१ पुरोधिसंपराये च विपरामर्शरुर्बलः । जैवे प्रष्टवेगश्च भारं प्राप्यावसीदति ॥ ७२ ॥ रजोवृत्तिविधेयश्च दुर्मेधश्च मृगो गजः । प्रकृपा पैत्तिको चेष जास्या वाऽपि पुंगो मतः ॥ ७३ ॥ कुळङ्काच्चाऽऽप्यायसे नागक्षिप्रं च परिहीयते ॥ विधाः स्नेहाश्च तद्योगास्तृणानि विविधानि च ॥ ७४ ॥ लवणं प्रतिपानं च कवलान्कुवलानि च । नित्यमस्मै विचित्राणि दातव्यानि बलार्थिना ॥ १७५ ॥ • विशिष्टबलयोगो हि तस्य तनैः प्रशस्यते । तिक्तैः कषायमधुरैः निग्धैश्चाऽऽप्यायते हि सः ॥७६॥ कटुम्ललवणैश्चैव खगैश्वाSSतुरतां व्रजेत् ॥ तस्माद्योगविभागज्ञो भिषक्शघ्रविशारदः ॥ ७७ ॥ प्रकृतेरविरोधेन बरुपमाहारमादिशेत् ॥ बलं ज्ञात्वा च तद्योग्यं भिषक्कर्म समादिशेत् ॥ ७८ ॥ नित्यं च सान्त्वयेदेनं न चैनमभितापयेत् । सोढं स हि न शक्नोति तीक्ष्णदण्डावचारणम् ॥ ७९ ॥ तस्मात्कर्मान्तरं तस्य सदा तीक्ष्णं विवर्जितम् । पिण्डोदकप्रदानं तु सान्वपूर्वं प्रशस्यते ॥ १८० ॥ तृणकूर्चापचारेण ततश्चैनमुपाचरेत् ॥ कर्णमध्ये तु संरक्षा मृदा संपरिलेपयेत् ॥ ८१ ॥ अदृशभाजनेवैनं विशुद्धमवमार्जयेत् ॥ असंतापक्षमं चैनं वाचं न कटुकां वदेत् ॥ ८२ ॥ एवं हि सान्त्वतः कर्म सुखेन प्रतिपद्यते ॥ कर्मार्थश्चायमारम्भः कर्म चैवं प्रसिध्यते ॥ ८३ ॥ अथ मन्दस्तु हेमन्ते मासयोः पोषमाघयोः ॥ नागानां शीतसम्पानां मांसं मेदश्च वर्धते ॥ ८४ ॥ तुषारवातपरुषे प्रभूत यवसादके । स्वाद्वम्ललवणानां च रसानामुद्भवात्मके ॥ १८५ ॥ इन्द्रियोद्रेकजनने मेदो मांसं विवर्धते ॥ अम्ला मधुरवीर्योश्च भवन्रयोषधयस्तदा ॥ ८६ ॥ १ क, जीवे । २ क. मृगोत्तमः । ३ क. सान्त्वितः । ४ क. °नके मे° । ।


--



- --- - --


--