पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ ‘पालकाप्य्ॐनि [१३ शल्यस्थाने जानि शुकान्तानि । जरायुर्मासमेदोनेंगुर्दे धमभ्यीति मातृजेम् । अन्नपातो त्पन्नः संवक्ष्यमाणः । मातृपित्रोरशनविशेषास्कफपित्तानलप्रभृतीनामन्पत(म)मधुकनिय(कं) शाणि नमाश्रयति, स प्रकृतिमापद्यते ॥ वर्णाः कृष्णश्वेतरक्तक्षा वातपित्तकफशोणितारमकः, वर्णभेदाश्च तेषाम न्योन्यसंयोगात्मकाः ॥ कुञ्जवमनहीनाधिकवैकृत्ययमलभावश्च वातात्मकः । विंषाणानां वैषम्यं वातात्मकं भवति । संजायमानयोर्दन्तयोर्यदा समुषहरति वायुःतदा दोषा उत्पद्यन्ते । तत्र श्लोकौ. यद शिशुर्विचरति जीवमात्रो गर्भाशयाद्भर्भनिरोधैमुक्तः । तदाऽङ्गचेष्ट विविध शरीरे प्रवर्तते वायुबलेन कर्तुम् ॥ प्रवर्तते मूत्रपुरीषमस्य निमेषणोन्मेषणरोदनं च ॥ तदाऽभिलाषङ्गविचारणं च वातादि सर्वो विविधाः क्रियाश्च ॥ इति श्रीपालकाप्ये हस्यायुर्वेदमहापवचने तृतीये शल्पस्थाने गर्भसंभवो नाम सप्तमोऽध्यायः ॥ ७ ॥ अथाष्टमोऽध्यायः । अङ्गो हि राजा चम्पाय पालकाप्यं स्म पृच्छति ॥ अजातंतूं विधिवनिर्गतं हस्तिनं भगात् ॥ १ ॥ प्रवृत्तेऽस्मिन्यथाकाले यूथानि समवेक्ष्य च । यथावदनुपूर्वेण कृताञ्जलिपुटस्तथा ॥ २ ॥ इति प्रश्न महाराजो व्याजहार यथातथम् ॥ महान्मे संशयो विद्वन्दृष्ट्वा वै कुञ्जरान्वने ॥ ३ ॥ गर्भः कथं संभवति संभूतः केन जीवति ॥ अस्थिम्नायु च मांसं व कतमे मासि जायते ॥ ४ ॥ १ क, ‘श्रयुगं ध° । २ क. धयुक्तः । ३ क, °तशुक्रे वि° ।