पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ पालकाप्यमुनिविरचितो [ ३ शल्यस्थाने रसना । सर्वाणि च द्रव्याण्याकाशयोनिरिति । चक्षुष्मा कायाग्नि रिति तेजोयोनीनि ) प्राणं देयं संघात इति प्रथिवीपोनीनि । स्पर्शः स्मंष्टत्रयं भाणापानसमानवयानोदान वायुपोनयः ॥ अथाऽऽत्मगुणाः--सर्वेन्द्रियबुद्विपरिद्रष्टा क्षेत्रज्ञःसंशयोत्पादनमभिमात्रै नारपकं मनः । आर्मेन्द्रियमनोर्थसंनिकर्षस्पनम्यवसायात्मिका बुद्धिः, इति ॥ मनो बुद्धिरन्तरात्मा इस्यव्यक्तानि । कर्णत्वग्जिह्वाघ्राणनयनश्रोत्राणीन्द्रि याणि । शब्दस्पर्शरसरूपगन्धा इन्द्रियार्थाः ॥ समुत्पनैरिन्द्रियार्थे(?) रिन्द्रियार्थान्यद्भाति जितेन्द्रियेणोपकुष्ठम् । सर्व सवानामिष्टानिष्टनामैल्पमनल्पं शब्दं श्रवणेन्द्रियेण यद्भाति । शीतोष्णल ऋणखर मृदुकठिनघनविकीर्णस्निग्धविशद पिच्छिलरूक्षतीक्ष्णानां च स्पर्शविशे याणामुपलब्धिः स्पर्मेन्द्रियेण । मधुराम्ललवणकटुतिक्तकषायाणां रसानामुप लंब्धिः(धी) रसनेन्द्रियेण यह्वति । त्र्यस्रचतुरस्रनिम्नोन्नतपृथुवृत्तसमविष- माकाराणि श्वेतताम्रपीत विमिश्रारमकानि जङ्गमाजङ्गमानि द्रव्याण्पक्षीन्द्रियेण यद्भाति । इष्टानिष्टन त्यस्तोपिण्डितनिहरिणां गन्धानामुपलब्धिर्भाणेन्द्रि पेण, इति ॥ तत्र ये चाऽऽमशरीरायत वातपित्तश्लेष्माणः तेषां त्रीणि स्थानानि पशयामाशयमलाशयाः ॥ अथ साविक भावः -प्रहर्षः प्रीतिः सुखमानन्दकर्मासंतापश्चेति । तैक्ष्ण्यमधैर्यं धाष्टळु भयं संतापो रोषः सङ्गः क्षुपिपासेति राजसः । अज्ञान लोभो मोहः कामः क्रोधः स्वप्न दैन्पमिति तामसाः ॥ अथ वायवः-प्राणापानसमानोदानव्यानाः । तेषां कर्माणि । तत्र शण भाणनयनवदनगुदमेश्रोत समानन्दकर्मामकःप्रवर्तको निवर्तकश्चेष्टनम्,नेता मनः सर्वेन्द्रियार्थस्य, विज्ञानकरः प्रकृतिस्पर्शयोः, पूलं योनिहृदयस्पोत्साहस्य ( tषो निर्दयंस्पोत्साहस्य ) स हि भगवान्प्रभवश्चाव्ययश्च, भूतानां भावाभावकरः सुखसुखस्य विधाता, मृत्युर्यमो नियन्ता प्रजापतिरिति । विश्वकर्मा विश्वरूपः सर्वाङ्गषु सर्वस्य विधाता भावनो मत्तविभुर्विष्णुः क्रान्ता लोकस्य, वायुरेष भगवान्पञ्चधाSSRमानं योजयित्वा शरीरं धारयति । तेषां विसर्गात्मकोऽपानः क्षेपणाकुञ्चनप्रसारणगमनकर्मात्मको व्यानः । भक्ष्पभोज्यपेयलेखानाश्नशित- t धनुश्चिह्नमध्यगतो नोपलभ्यते कपुस्तके । १. क. ९पकुशा°२ क. ९मल्पानल्पश९३ क. लब्धर°। ५ क. एयां ।