पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७. गर्भसंभवाध्यायंः] । हस्त्यायुर्वेदः । ४०१ शरीरं खलु नामाहंकारात् । पृथिव्यापस्तेजो वायुराकाशमिति कर्णत्वग्जि वनयनघणैः पञ्चभिरिन्द्रियैः शब्दस्पर्शरसमूपगन्धैश्च पञ्चभिरिन्द्रियार्थः स्वभावेन चेतनया मनसा प्राणापानादिभिर्जीवितेन चेति पञ्चविंशतिभिर्गुणे यैकं न्विदमव्यक्तं व्यज्यमानं शोणितरेतस्युपनं मातुपनिनाड्यां गत्वा विश- देवगुणा भूतगुणा आत्मगुणाश्रयेतदनुपतन्ति । निवेश्यमानमनुनिवसन्ति । तद्यथा—भ्रमरमधुकरसंघाः पुष्पजं रजः प्रद्रवर्मद्रवन्ति, निवसमान(). मनुनिवसन्ते । एवं खल्विदमेतस्परमाङ्गलिङ्गमात्मानमव्यक्तं वक्ष्यमाणं शोणितरे तस्युपपन्नं मातुशृति कटिसंधौ विसन्ने(शन्तमे)व स्वगुणाः स्वामिगुणाश्चास्यन्तं तमनुपतन्ति । तैस्तस्य षकोशस्थानानि भवन्ति । तत्रामगर्भदोषा वेदना व्याप्तिर्भवति । पितृजमपि खल्वस्य शुकं मातृशोणितेन सह संप्रयुज्यमानं मारुतेन पूरि तमीश्वरभावसंयुक्तं मूर्तिमापद्यते । दक्षिणं कुक्षिभागं पुमान्समाश्रयति, वामं वी, मध्यमितरत् । संवृत्तात्पिण्डायामात्पुमान्संभवति, स्त्री पेश्याः, अर्धदात्र पुसकम् । परिपच्यमानस्तु खलु मासेन स्थिरी भवति गर्भः । द्वितीये मास्यधुदै पेशी वा, तयोर्युगपदिन्द्रियाण्यभिनिवर्वर्तन्ते । शिरोक्षिकूटबाहुपृष्ठपाषदररोमकूपाश्च तृतीये । चतुर्थे वयैक्ती भवत गर्भः। पञ्चमे चेतनाऽस्योपजायते । मासि मासि षष्ठे मनः । सप्तमे बुद्धिः । अष्टमे मासि स्थैर्णम् । नवमदशमैकादशेषु सर्वाङ्ग. संपूर्णः सप्तभिः शिराशतैः सर्वैः सान्वयसमन्वितः स्थिरीभूतो नाभिनिबद्धया नाड्या मातुराहारजं रसं भुञ्जानः संवत्सराद्धे। वै जायते । सहदेवगुणैर्भूतगुणैरा मगुषश्च ॥ तस्येमे देवगुणा भवन्ति--विक्रान्तौ विष्णुः । गले शक्रः । कोष्ठेऽग्निः । उपस्थे प्रजापतिः । प्राणापानयोर्वायुः। कर्णयोर्दिशः । खेष्वाकाशम् । जिह्वायां सरस्वती । पदेषु मित्रावरुणौ । चक्षुष्यादिपः। कर्मणि विध कर्म। भूमिरस्य देहे । शब्दे रुद्रः। वचि विद्यात् (?) वाच्यग्निः । क्षान्तो ब्रह्म । पर्जन्यो हृदये । भुजयोरश्विनौ । त्रिके मरुतः । इति देवगुणः । अथ भूतगुणः --कर्णवदनगुदमेढूढश्रोतः शब्द इत्याकाशयोनीनि (+रस

  • अत्र किंचिद्युटितं प्रतिभाति। + धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ।

४ क १ क. विपन्नमेव। २ ख. कोणस्था°। ३ क. 'रिपच्य° . व्यक्तानि भवन्ति ग° । १ ). द्वावेव ज° । ६ क. बले ।