पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०२ पालकाप्यनुनिविरचिस [ ३ शर्थस्थाने शमासो वर्षम् । लौकिके मासेन रात्राहं चै(पैगमानम् । तेषु कृष्णपक्षः शर्वरी, चूछो दिव । अयने द्वे यद्युक्तं दैवमानम् । तत्रोत्तरापनं(यं) विवा, दक्षिणायनं निशा । तेन पक्षः, मासः, संवत्सरश्च । तेन चत्वारि वर्षसहस्राणि कृतयुगम्, तस्य चतुःशती संध्या, तावदेव संध्यांशः । ततश्चतुर्भागहीनता । द्वापरमर्धम् । चतुर्थोऽश। कटिः । इत्येतेषां युगानां कालेन शतानि सहस्राणि चसंख्येयानि वर्तन्ते । तानि चत्वारि युगानि परिनिवृत्तानि पुनश्चतुर्युगमित्युच्यते । द्वादशवर्षसहस्त्रं चतुर्युगमित्यु च्यते । तान्येकसप्ततिरिन्द्रपर्यायः । चतुर्दशेन्द्रपर्याया ब्रह्मदिनम्, तावत्येव त्रिः । तदादौ कुरनमिदमीश्वरः संक्षिप्य कृत्वाऽध्यारमं सुप्तो विबुध्यते । प्रैतिबु दोऽथ ब्रह्म व्यक्तिमचिन्त्यमध्यायमहर्मुखे बुद्धिमव्यक्तमसृजत् । बुर्मनः। मनसोऽहंकारः । अहं काराकालः । कालादिशः । दिग्भ्य आकाशम् । आकाशाद्वायुः। वायोस्तेजः । तेजस आपः । अद्भयः पृथिवी । ताभ्यः (?) शब्दवदाकाशम् । शब्दस्पर्श गुणो वायुःवयो रूपगुणं तेजः तेजसो रसगुण आपः । अभ्द्यो गन्धगुणा दृथिवी । पूर्वानुपूर्वात्ते गुणानुत्त रानपि प्राप्नुवन्ति यावदिह गुणाः, यावन्तश्चोपगुणाः । सर्वे ते भूत गुणाः पृथियां लक्ष्यन्ते । तत्समुत्थानि भूतानि स्थावरजङ्गमानि च । एतरपञ्चगतिवरसामा ग्येनान्योन्पोपजीवीनि सपरिणामानि भूतान्युत्पद्यन्ते । तत्रोद्भिजानि वृक्षगुल्मवल्लीतृणानि चतुर्विधानि स्थावराणि । अत्र भोगार्थं चतुर्दशौषधयः । तद्यथा--ऽपामाकवेणुनीवारतिलमर्कटगवेधुकावरकाश्चेति सप्त वन्याः । प्रियङ्गगोधूमयवमाषशालिषष्टिककुलरथः सप्त ग्राम्याः । सरीसृपादिकादिक्चरैश्चराः () धापदपक्षिहस्तिवानराः सप्ताऽsऽरण्पाः। पुरुषाजाविगोवागर्दभट्टाः सप्त ग्राम्याः। तेषामेव भूतानी पुरुषः श्रेष्ठः, पशूनां गैजः । तयोरायुरुकर्षः शरीरबलाधानदोषोकपीपकर्षेषु प्रयरलः कर्तव्य इति । तत्र साम्पवयोबलप्रकृतिदेशकाहारोपसेविनो मनुष्याः, परव शानुवर्तिनस्तु निषानुबन्धकर्मव्यायामबद्धनियताहारसेविनो वारणाः । तस्मा द्विपानां शरीरबलधनदोषापकर्षणेषु प्रयतनः कर्तव्यः । तत्र वक्ष्पते ॥ १ क. मासेनवात्रा°। २ क. ते तु कृ° ।३ क. 'वा । आयद्वौ य° । ख. वा आयतद्वौ य°। ४ क. प्रतिबुद्ध्वाऽथ। ५ क. 'णि च भो । १ क. 'दिष्करै श्चराः। ७ क, हस्ती ।