पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९% पालकाप्यसुनिविरचितो ३ शंस्यमे अभिचारसमुत्थञ्चनेकयुपाधिलिङ्गः । क्रियाश्च सम्यक्रियमाणास्वपि नोपः शममुपैति ॥ एवं दोषसमुत्थम्, अभिघारसमुत्थं च व्याधिं समुपलक्ष्य प्रतिकुर्वीत । तस्मा जपहोममङ्गलप्रायश्चित्तशान्तिनियतात्मना भिषजा भवितव्यमिति ॥ तत्र श्लोकः- दोषाभिचारजान्वपाधीन्सम्यग्विज्ञाय तत्त्वतः ॥ यथायोगं क्रियां कुर्यान्मत्राणां नास्ति दुस्तरम् ॥ औशास्तकोऽपि नागानां (क्रियापथे परीक्ष्यः । यदा इस्तिजीविनो व्याध्यभिभूतं द्विरदमभिविज्ञाय कदाचिदाशंसन्ति देवताः।) ताश्वssशस्ताः प्रसादमभिनिव(६)र्तयन्ति, न च भागप्यशेस्तकं बल्यं तमुपहरन्ति हस्तिजीविनः, ततो देवानांवाता) पथोक्तां पूजामलभमाना भूयो व्याधिमुपजनयन्ति । तस्मादाशस्तकं भिषजा परीक्ष्यम् । तत्र लोकः इज्यां यथोक्तां कुर्वीत देवतानामतन्द्रितः । अन्यथा देवतानां हि क्रोधो भवति दारुणः । चतुर इति चतृष्पादा चिकित्सा-“आतुरः, परिकर्म, भिषक्, भेषजम्, इति ॥ तत्राऽऽतुरः-सचसंपन्नः सम्यक्शघ्रभेषजालिक्षारकर्मणां सहिष्णुः, उप विंष्टकारी, दीर्घायुर्लक्षणश्चेति । परिचरकः-प्रतिपत्तिमन्, अलोलुपः, यथाज्ञप्तकारी, उपकरणसंगोपन परः, शौचाचारयुक्तः, अभिनयप्रतिनयस्थानेऽभियुक्तः, निपुणः स्वपरिकर्मणि, इति भिषक्-अवस्थितः शाश्नार्थव्यवसायप्रयोगविज्ञानबुद्धिसंपनः इति ॥ भैषज्पम्-यदनुपहतमनुपदिग्धमनुपतप्तमपुराणम् । इति विज्ञेयं प्रशस्त अमित्येषां चतुर्णां पादानां समुदायासिद्धिर्भवति । तत्र श्लोकः -- एवं पश्चादिकं सम्यग्यो विद्यन्मतिमान्भिषक् । tधनुराकारमध्यस्थो नास्ति पाठः कपुस्तके । १ क. °शस्रकं। २ क, चतुष्पदा । ३ क. ‘विष्टः करी ।