पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१द्वादशोपक्रमाध्यायः ] हस्त्यायुर्वेदः । ३९९ सप्तभारातीतमपि तृणमुपयुञ्जानस्य विक्रियां नाऽऽपद्यते ऽग्निः, सुसंहित स्थिर लिण्डश्च भवति, स तीक्ष्णज्योतिर्वारणो विनेयः ॥ मन्द ज्योतिः-पथोक्तस्याऽऽहारस्पार्धमपि नोपयुक्रे श्लेष्मभूयिष्ठवाद्भिन विवर्णदुर्गन्धिपुरीषश्च भवति स मन्दज्योतिर्वारणो विनेपः । यस्तु यथोक्ततेचळवणभूततण्डुद्रसभोजनपवसकबळकुबादीन्युपयुक् सुमनाः स्रिग्धघनलिण्डश्च भवति स समज्योति नृपाणां साम्याद्भवति । विषमज्योतिः--qथोक्तानि यवसरसभोजनादीनि कदाचिदतिप्रमाणेन ग्रहणं कार्यमाणो वा यत्नेनाधिष्ठितमुपयुजे खरनिर्मित्रदुर्गन्धपुरीषश्च भवति स विषमयेतिFत संसर्जना(*द्भवति । तत्र तीक्ष्णज्योतिरपरिमितगुरु स्रिग्धाहारमतिभुञ्जानो न तृप्यति । बद्ध भ्यवहरणद्विपुलमांसो भवति । तस्यात्याहारोपचितमांसस्य विवृतमुचिरस्वान् मांसपेशीमार्गगतो वायुः प्रापसः(शः) प्रकपमुपगच्छति ॥ मन्दज्योतिस्तु पदा हस्तिजीविभिमुंहणीबलमविज्ञाय मन्दबुद्धिभिरकामं भोज्यते स मन्द ज्योतिरव्सोऽस्थिरमांसमेदा न सुखमवाप्नोति हस्ती । समज्योतिः समुदितबलजवसंपन उत्साहवश्च वारणो भवति । विषमज्योतिर्विषमरवदनिलस्य नित्यं विषमं भजमानः स कदाचि स्वस्थः कदाचिदस्वस्थः कुञ्जरो भवति ॥ अग्निरपि चतुर्विधः -समो मन्दस्तीक्ष्णो विषमश्चेति । तत्र समपाकी समः। मन्दपाकी मन्दः। विषमपाकी विषमः । सर्वभुक्तपाकी तीक्ष्णः ॥ तत्र तीक्ष्णविषमावपरिमितविषमपाकिवदशस्तौ । तेषां सममन्दो प्रशस्त । तत्र मन्दं दीपयेत् । समं रक्षयेत । इति ॥ तत्र श्लोकः -- चतुर्विधं तु विज्ञाय ग्रहणीनां बलाबलम् । ततः प्रयुञ्जीत गजे यथायोगं क्रियापथम् ॥ अभिचारोऽपि नागानां क्रियापथे परीक्ष्यः ॥ मंभिचारसमुत्थं दोषसमुन्यं च द्विविधं व्याधिमुपलक्षयेद्वैद्यः । तत्र दोषसमुत्थो व्याधिःयो यथोक्तक्रियोपशमो वातपित्तश्लेष्मणामसंकी पुंलिङ्गः । न चस्प नानाव्याधिलिङ्गता ।

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ।

१ क °संहत° । २ क, °ज्योतिः सतिसं° । ३ क. आभिचारोस्थितं