पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ पालकाप्यमुनिविराचितो– [३ शल्यस्थाने- व्रविक्रमशरीराः क्षुत्पिपासासहा बलवन्तः कोधनाश्च द्विरदपतयो भवन्ति पत्र तं देशं जाह्नमिति विद्यात् ॥ अथानूपैः-तालतालीनालिकेरार्जुनखर्जुरीकृताघातकनिम्बजम्बुकोशीघ्र पियाचलंखुसकदम्बोदुम्बराशोकतिलकवधूलशालकदलीबकुळसप्तपर्णकणकार प्रभृतितरुगणस्खपण्डमण्डितो देशः । कुररहंससारसक्रौञ्चचक्रवाकशुकसारि काकदम्बपरपुष्टक(का)ऽण्डवप्रभृति(भिः)खगरावैरुपगतभगतः, बहुकुसुमव द्धिश्च पादपैरुपशोभिततंटाभिः सिंहव्याघ्रमहिषवराहगजगवयवानरविक्षोभितस लिलाभिर्गिरिवरविवरकंदरोदरविनिःसृताभिर्विमलशीतलशुचिसुरभिसलिखाभिः स्रवन्तीभिरुपशोभितः, सरिद्भिः समुद्रपर्यन्तोपचितभूमिभागःकोकनदकुमुद कुवलयकमलोत्पलतामरसकलारादिभिर्जलरुहैः कुसुमैरुपशोभितसलिलाशयः, पभवनर्नालनविविधशकुनिगणविक्षोभितोपशोभित सलिलोपचितः संभ्रान्ससम न्तारसुखशीतलसुगन्धेन मारुतेन नृपमानतरुवरगणशिखरः। तस्मिन्विपुलबलशरीरा वेर्णवन्त आचार्याः पृथ्चापतकरचरणपृष्ठाण्डकोशो दरशिरसः सुकुमाराश्च द्विरदपतयो भवन्ति यत्र, तं देशं व्याधिषायं श्लेण्प्रल मा(न)नूपं विद्यात् । एतयोरेव च देशयोर्वीरुद्वनस्पतिगुरुमवातस्प?धिमृगशकुनिगणयुतं, कचित्तडागोदकपानपवळसरःशोभितं च, सहजपडूषवालबहुलावनतशोभित तीराभिः सरिद्भिरुपशोभितभूमिभागम् , स्थिरसुकुमारैर्हस्तिभिरुपेतं साधारण मिति तं देशं विद्यात् । वस्मिन्पामिश्रविकारा व्याधयः प्रकोपं समुपगच्छन्ति । तत्र श्लोकः --- एवमालोक्यदेशं तु ततः कुर्यातियापथम् । गजानामौषधैः साधु पथादेशं विभागवित् ॥ ग्रहण्यपि क्रियापथेषु परीक्षण विशेषतो नागानाम् । कस्मात्, यतस्तामविज्ञाय न क्रियापथः सम्यगनुविधातुं शक्यः । सा खलु चतुर्वेिधा-तीक्ष्णा भन्या समा विषमा चेति । तत्र-तीक्ष्णा पित्तात् भन्दा श्लेष्मणःसमा त्रिभ्यो वातपित्तकफेभ्यः समेभ्पःविषमा बायोश्च भवति । इत्येता ब्रह्मण्यश्चतस्रः | ततस्तीक्ष्णज्योतिः-पवसकवचकुवलवणतण्डुलरसभेजनपापमाहारयतः १ क. पः-पाता° । २ क . °शाम्राजया° । ३ ख. दरीब° । ४ ख. . °तीभिः। १ क. वर्णयन्तः ।