पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

pos ३ द्वादशोपक्रमाध्यायः] इत्यायुर्वेदः।। ३९७ तत्र श्लोकः -- विज्ञाप दोषोपचयं यथावदृतावृत्तो कालविभक्तरूपम् । रोगोपशान्ति प्रयतेत कतै दोषः प्रवृद्धो हि निहन्ति नागान् ॥ वयद्विविधम्-बालं मध्यं वृद्धमिति । तदशेषतः परीक्ष्य पश्चात्क्रियापथं गयुञ्जीत । तत्र ताम्रनखनपनतनुरोमा ताम्रोष्ठतालुजिह्वो मन्दगतिरव्पक्तकृष्णोद्धोऽ ऽ व्यक्तपलिहस्तः श्लक्ष्णपादतनुशिखt to ""'बालः । तेजोबलजवसंपनो ग्रहणधारणोपपनः समोपचितस्थिरमसः मोहसंदाना ५व्यापाखावापस्करपक्षक्षयभागायामकाण्डकटीबलानां के(?)चाविलबहलता भवति मध्पमे वयसि, नागानाम्, विवर्णपरुषत्वं च । तनुकायवल्लीचितदेहमजवं स्तब्धपलीकमल्पपित्तत्वान्मन्दज्योतिः संज्ञ श्यमानग्रीवं प्रबलवातश्लेष्माणमविदग्धपुरीषं लघ्नापसरणगमनतरणादिष्व समर्था निरुत्साहतयाऽल्पवीर्यत्वाच्च नागमकामवन्तं वृद्धं विद्यात्, इति ॥ अत्र श्लोकः वयत्रिविधमालोक्य ततः कुर्यात्क्रियापथम् । बलमध्यमवृद्धानामिति मे निश्चिता मतिः । देशोऽपि नागानां क्रियापथेष्ववश्यं परीक्ष्यः । कस्मिश्च खल्वयं देशे जातःकतरद् वनमधिश्रयति, कस्मिन्वा कीदृशे देशे वारणाः संभवन्ति । अत्रोच्यते त्रिविधो देशः -जाङ्गलो ह्यनूषः साधार- णश्चेति ॥ तत्र जाङ्गलो देशः पर्यवकाशभूयिष्ठस्तपचितः खदिराश्वकर्णतिलकतिनि शधवशल्लकसाल सोमवर्कबदरीकिंशुकाश्वरथवटभलकीवन गहनो वनेकशमी द्विंशपासनश्रीपर्णीककुभपीलुकीरधन्वंप्रायःस्थिरदग्धशुष्कतरुर्बलवरपवनवि धूयमानतरुविटपोऽल्पसलिलो मृगतृष्णिकोपगूढोऽग्निदग्ध इव वरपरुषशर्करां सिकसाबहुलश्चकोरशतपत्रवञ्जलारिष्टभासंचषगोमायुजीवंजीवकोलूकळवकति तिर्यनुगीतचरितभूमिभागः पृषततरथुलोहितखरकरभशार्दूलगवयजम्बुद्वीपिश शरुरुचमरीचितः । तस्मिन्वातपित्तशोणितात्मका विकाराः प्रादुर्भवन्ति । स्थिरकठिनतनुदी

  • अत्र किंचिटितं प्रतिभाति । ‘केषांचित्' इति भवेत् ॥

१ क. °त्र न° । २ क. °लितह° । ३ क. °ल्कलब° । ४ ख. °न्वनः प्र° । १ क. ’रागसीक° । ६ क. °सभाष° ।