पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- राश ३९१ पॉलकाप्यनुनिविरचितो [ ३ पूर्वं कर्म तु कर्तव्यं तामसेषु विशेषतः। राजसेषु प्रलोभार्थं साचिके निरपत्रुतमे । इति ॥ साम्यमपि वारणान क्रियापथेषु परीक्ष्यम् । तथा त्रिविधम्-जाति- रम्यम्, प्रकृतिसाम्यम्, रससाम्यम्, इति । तत्र जाति साम्यं नाम जन्मनः प्रभृति हस्ती क्षीरमुपसेवते क्षीरपानाचधातुविवृद्धिर्भवति । एवमेव जाति- साम्पं विद्यात् । प्रकृतिसाम्यं नाम वसूलपवसकवलकुवलपट्टवानि सत तमुपसेवमानाः पश्चिममाथं सञ्जिलावगाहं स्वेराहारं च सेवमानाः शीतसारम्या भवन्ति । इत्येतत्प्रकृतिसाम्यं विद्यात् । रससाम्यं नाम मधुराम्लवणकटु तिक्तकषायाणां रसानामन्यतमो उपयुक्तो रसो धावुविदिनुपजनयति । एव मेतद्रससारम्यं विद्यत ॥ तत्र श्लोकः पथासारम्यं प्रयुञ्जीत क्रियाविधिमशेषतः । ( +न व्यापदं समासाच विषादी स्याच्चिकित्सकः ॥ प्रकृतिमप्यशेषेण नागानां परीक्ष्य क्रियां प्रयुजीत ) तत्र त्रिविधा प्रकृति रिह वातपित्तश्लेष्मसंभवा । तां अकृत्रपक्षपापे वक्ष्यामः । तत्र श्लोकः तिस्रः प्रकृतयो नेपा वातपित्तकफारिमकः। विज्ञाय तु यथावसां क्रिय सम्यक्प्रयोजयेत । व्याधिरपि वारणानां क्रियापथेषु परीक्ष्यो भवति । तत्र चतुर्विधो व्याधिः-साध्यः कृच्छ्साध्यःयाप्यःप्रत्याख्येयःइति । तत्र साध्यः सुखसाध्य इस्पर्थः । सुखसाध्पो नाम प्ररपेकदोषान्वितो विकारो दीप्तोग्रचर समुत्थितो दोषोऽक्षीणमांसरुधिराद्यपरिणतवयसाश्रितपरिचारकोपकरणः स्वेद स्नेहविरेचनस्थापनक रुककषायचूर्णारिष्टाचैशेषसंभारोषपमः साध्पः। इच्छुक साध्यो नाम यो दोषसमवायोत्थितो मन्दाग्निशिरसमुस्थितदोषः स्थिरगूढजा तमूलः प्रक्षीणमांसशोणितेः डचिरातिबलाश्रयो बहुतीक्ष्णोऽनुषकोपद्रवस्तु परिचारकोपकरणोऽश्रद्दधानः घासी स इच्छुसाध्यः । याप्यो नाम पस्तु धोषो वैषम्याद्दीप्ताग्निर्बलवान्क्षणिमसमेव दीर्घायुर्लक्षणो व्याधिमवाप्नोति, न स तेन रोगेण मुच्यते, न म्रियते क्रिपया धार्यमाणःस रोगो याप्यः । अस्याख्येयो नाम-पः सर्वदोषलिङ्गान्वितो विकारः क्षोभितधाविन्द्रियब-

  • धनुश्चिह्नान्तरगतो भ्रष्टः पाठः कपुस्तके ।

१. क. °ताग्निर° । २ क. ‘द्यवशे° । ३ क. °तः स्थावरा’