पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ इदशोपक्रमोध्यायः ] हंस्ययुर्वेदः । ३९९ लोऽपि विविधान्धातूनुपद्रवानुपादयति-अपस्मारोकर्णकषाहारोचक-धयन तिपिपासिनं शूनगात्रोदरपेदूतिकृशं शोणितच्छार्दनमल्पमूत्रपुरीषमल्पानुपानं सर्वावस्थान्तरगतं विपनषछेन्द्रियमुपगतसंत्तं वा म्रियते, इति ॥ तत्र श्लोकः- चतुर्विधं तु यो व्याधिं ववतो लक्षयं द्विषक् । स शक्नोति किय कर्तु नागानां भिषगुत्तमः ॥ शरीरमपि नागानां कियापथेषु परीक्ष्यम् । तत्रोत्सेधायामपरिणाहसंस्थानंतः स्थूळकृशवनतप्रदेशा ऋजुवक्रश्लक्ष्णय झुळकर्कशादयो गजानां बालभ्यन्तराः शरीरमविभागा भवन्ति । तत्राऽऽपन्तराः-सप्त स्वचः । सप्त पेशीशतानि । सप्तैव शिराशतानि । पश्च त्रायुसहस्राणि । पश्चैव शतान्पशीतिः नायुकूर्चः। पञ्चविंशतिर्धमन्यः। षण्णवति(ती) रोमकूपसहस्राणि,असंख्येयानीत्यपरे विंशोत्तराणि त्रीण्यस्थिश तानि । तेषामस्ग्रामाङ्गतिविशेषाः षडुद्देिष्टाः कपालखजकप्रतरनलकवलपफल काख्याः। श्रुषिरमृदुस्थिरमृदूनि श्रुषिरामविशेषाः। अथ शरीरावयवानां सविंशशतानि । संधानि त्रीणि षट्षष्टयानि । तेषा मर्थौ संध्याकृतयो भवन्ति । तद्यथा-प्रतरकीशमण्डलसामुद्रोलूखलवापसतुण्ड शक्लावर्ततूणसीवनवदिति । एते संधयो येषु शरीरावयवेषु भवन्ति, तान्पनु व्याख्यास्यामः । तत्र कूर्मपलिपादसंदानभागमोहपस्करेषु कोशसंधयः। अंस फलकबाहुसकृदिकाग्रन्थ्यष्ठीव्यमण्डूकशङ्कचक्रसक्थ्यवकृष्ट इस्येवमादिषु सामु द्रसंधपः । पृष्ठवंशङ्काटिकास्तेनकूर्पपर्यन्तशिरोमस्तावग्रहनिर्याणकर्णविद्र>ि वितानश्रवणेषीकाकुम्भान्वरकुम्भकटगण्डेषु (*तृणसीवनवत् । शवदनुकपोल सगदामृक्षण्योष्ठ इत्येतेभयतो वापसतुण्डसंधयः ।) कटाक्षिकूटप्रस्तावापाह्व रर्मनेत्रच्छामहृदयनाभिषु मण्डलसंधयः । वादिस्थप्रतिमानशम्बूकदन्तवष्टस्थानेषु वर्तसंधपः । श्रोतःशृङ्गाटकेष्टुियेते संधयो व्याख्याताः ॥ अथ मर्मणां सप्तोचरं शतम् । पञ्चदश श्रो(स्रोतसि । षट्चत्वारिंशदधि कानि चत्वारि प्रदेशशतानि । संध्यस्थिभागाश्रिताः षोडश कण्डुराः। इत्युद्देशः ।

  • धनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तके । *गृङ्गाटकेषु’ इत्युत्तरं किंचिनु

टितं भवेत् । १ क. °नतो मूल°।२ क. 'पशतस°।३ क. 'केडाम°। ५ के. लूप्यछ°। १ ख. °स्तनाकू° ।