पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ द्वादशोपक्रमाध्यायः ] ईस्यायुर्वेदः । ३९१ सत्यास्मशरीरादशगुणं भारमुद्वहति । तयुमाऊँविधम्-सहजम्, आहारजं च । तत्र सहनं सर्वभूतातिशयवद्धस्ति जन्मनान्तरीयकम् । तत्पुनः सस्वशरीरप्रमाणवी मवमभावैरुपचीयते । आहारज)बलमपि चतुर्विधेनाऽऽहारेण विवर्धते शरीरो पचपमा(ना)न्तरीपकम् । शरीरोपचयोऽपि सप्तविध(ः)शोफाध्यायादवगन्तव्यः । सामथ्र्यबलमपि पुनरेकैकं त्रिविधम्-ज्येष्ठं मध्यममधमं चेति । तत्रोत्तमबलः शीतोष्णसुतृष्णातपदुर्दिनशत्रुघ।तभारममर्देनजलतरणवधबन्धेषु शश्नाम्निक्षार कर्मादिषु च प्रयुज्यमानेषु नोद्विजते, ब्रुइपानादींश्च विषहते । यथाऽयमं, तथा मध्यमाधमबेल, इति । एवं बलमभिसमीक्ष्य यापथं प्रयुञ्जीत । दोषोपथी भवति । तत्र यदा दुर्बलोऽयमिति मत्वा बलवत एव गजस्याल्पमौषधं दीयते, तीनमात्रमसमर्थमानकं क्षपणाय भवति । यथाऽल्पोऽग्निरिन्धनावष्टब्धः पवनो दीरितोऽपि न वृद्धिमुपगच्छति, एवमल्पौषधमसम्पक्षयुपमानम् । प्रत्युत याधिनिमित्तमेव भवति । तथा च क्रियामविचारनिमित्तभूताश्चत्वारो दुर्बलः-प्रकृतिदुर्बल, टपाधिदुर्बलः, वपोदुर्बलः, औषधदुर्बलश्च । ततो भैषज्यं तीक्ष्णं मृदु मध्यं च यथाबलं विभज्य प्रमाणतो दद्यादिति ॥ तत्र ऋक बलं विज्ञाप नागानां मात्रामात्रेति तत्वतः। पथास्वमौषधं दद्यादिति शाश्नविनिश्चयः । सवर्माप नागानां क्रियापथेषु विज्ञेयम् । तच्च त्रिविधमेव-तामसं राजसं सात्विकमिति । तत्र तामससवा नियोद्विग्नशलवच्छेदनलेखनदहनसी वनविस्रावणोद्धरणानि ने विषहन्ते वारणाःतेषां विलायनपाचनभेदनशो धनावसदनकृमिहरणान्यौषधैरेव प्रयोज्यानि, शत्रुकर्माग्निक्षारकर्माणि च ॥ राजसास्तु द्विरदपतयो वाक्यादिभिरुदकपथिकवलैः समाश्वसिताश्छेदनभेद नानि विषदन्ते,मुमहत्यपि चाग्निकर्मणि क्रियमाणे । सात्विकास्तु प्रधानकर्म स्ववक्रियमाणेषु सत्वबढसमुच. विक्रियामुपगच्छन्वि । इत्येवं त्रिविधं सर्वमनुनाथाख्यातं भवति । तत्र श्लोकौ इति सवसमुद्देशत्रिविधः परिकीर्तितः । पारंपर्येण तेषां तु विहितः समुपक्रमः । १ कः °बळाबला भवन्ति, °। २ क. क्रियां प्र°। ३ क. °थाऽल्पोपचयो भ° । ४ क. ‘धिविवृद्धिनि । ६ क. ’साधन° । ६ क. °र्मसु च क्रि° ।