पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ पालकाप्यसुनिविरचितो– {३ शस्यस्थाने पयति । स परिणाहविवृद्धेर्भवत्युपल इव घनच्छविः, सवर्णः परुषोऽल्पवेदनः । इत्येवमपकस्य ग्रन्थेढीक्ष्णम् ॥ तस्यैव विदह्यमानस्य तोदयाद्दमेदाङ्गताडनादयो वेदनाविशेषः प्रादुर्भवन्ति । स तैर्वेदनाविशेषेरभित्रुतः सन्विशेषेण करं पिनष्टि । तवी प्रस्पर्ने बाध्वमृश्यो द्विजते पर्षथुः परिम्ठानमुखःतथाऽभीक्ष्णं कौञ्चवभवति, तुदति । स्पेत द्विद झमानस्य (*ग्रन्थेर्लक्षणं भवति । श्वयथुवह्न्थेः पकलिङ्गानि लक्षपेत् । अथ लक्षणम्-विदवमानस्य पूर्वा क्लैवेंद्रनादिभिः, तथैवानुबद्धः पावतो रक्तत वा पुष्णाति । स कतिषपाहाडै वण्णैन महताऽभिभूयते, स विवर्णतनुः स्पर्शमात्रं न सहते, तया वा लेपप्रदेहै रमुठपधमनः परिशुष्यति, घृतेनाभ्यक्तस्य शीतोष्णाभिभूतत्व।विस्य न्दते । न च यवसकबलकुवलानुपसेवते । तथा व्यावहाति विष्टम्भते विनमति पिपासुरतिमात्रं भवति, परिवमति वमथुना, हस्तिजीविभिः स्पृष्टं नेच्छति, स्पन्दनं घट्टनं वा । तस्मिन्नस्पृश्पमाने स्तम्भं पर्येति, नदरर्वशिरा भूत्वा, न स्तम्भस्थानशय्यासनेषु शर्म लभते । इत्येतत्पच्यमानस्य श्वयथोर्वक्षणं भवति ॥ पक्वे तु थयेथा वेदनपशमः, परिषद्यते चास्य च्छविः, मन्दमन्दं चास्य घयथुरुपशाम्यति । शीर्यन्ते चास्य रोमाणि, गत७मा नाति शैत्यमुपगच्छति, श्वेतः पाण्डुश्च पू( 'यसंचाराद्भवति, पीड्यमानश्च विनमति । अस्येतपकस्य भूषय थर्लक्षणं भवति । त्वङ्मांसमेदोमर्मशिराम्नाय्वस्थिसंधय इति व्रणवस्तूनि भवन्ति । ) निर्देश मेतेषां पुरस्ताद्वक्ष्यामः । अथ विलापनवसाधनरक्कापकर्षणपाच नभेदनसंधानषीडनसीवनशोषणेषणर क्षणेक्षाराग्निकर्म कृमिहरणोरसादनशीतीकरणास्रक्स्थापनक्षीरपानद्युद्धकरणच्छेदः नधूपनरोपणवेधनापकर्षणक्रियार्थोद्दणस्थरीकरणस्वेदनलेखनकण्ठूष्मास्थापन बन्धविधिवर्तितैउचूर्णकषायंलेपनम्नेहपानानुवासन रस किपासवर्णकरणवर्णप्रसा दनपत्रविधिरित्येते चतुश्चत्वारिंशद्वणोपक्रमा भवन्ति । । तत्र श्लोकौ- 1A धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके । 'धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके ॥ १ क. ख. शिरो भू° । २ ख. °यथोर्वेद° । ३ क. °णरक्षाम्नि°।