पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ व्रणोपक्रमलक्षणोपक्रमाध्यायः ] हस्त्यायुर्वेदः । ३४६ घतां भक्षणादतिप्रचुरसलिलपानादिभिः पित्तसंजननैराहारप्रचारैः पित्तं प्रको पमुपगच्छति तेनेषां देहेष्वसृषि भादुर्भवन्ति क्षिमपाकर्छदीन्यतीव कुणपगन्धिः बहुपरिश्रा(ला)ीणि हारिद्रवत्कपोतवर्णानि प्रकोपमुपगतानि त्वङ्मांसशिरा स्नायून शान्तेनातिमात्रं प्रवर्तन्ते । दाहदोषश्च व्रणानां परित्यापनंगं) कुर्वन्ति पित्तसमुत्थेष्विति ॥ अथ शिशिरकालमुपगतानामसाम्यरससेवनामयुरपानभक्षणादल्पपादसं चारणादतिम्यायामानुपसेवनाद्विशेषतो दिवा निद्रोपसेवनाच श्लेष्मा संचयमु पगच्छति । नित्यमेकरसोपसेवनाद्वसन्तकालेऽपि शतः पिच्छिलो घनः स्वयोनिवा माधुर्यभूयिष्ठवाच कफः प्रकोपमुपगच्छति करचरणगुल्फसंधिपर्वस्वतिमात्रम् । अथ श्लेष्मणा महसूलपर्यन्तानि कण्डूभूयिष्ठमध्यभागानि निरुजस्कतयाऽ प्रगात्राणामठंध्यभिनिवर्तयन्ति । ततः क्षितिरुहोपलक्षिततटेषु कण्डूयनाद्रतिमुपगच्छन्ति । यावाशोणितप रिश्रा(स्त्रा)धः, तन्निमित्तं च भूयः कण्डूपते । एष श्लैष्मिको व्रणः । इस्पेवमेतेरेवे त्रिभिर्देवैः समन्वितं त्रिदोषसमुस्थं व्रणं विद्यात् ॥ एषां दोषान्वयानामाकृतिविशेषान्वक्ष्यामः । तद्यथा--ऋकूर्ध्वमधत्रिपुटश्च तुरस्रः कुटिरो मण्डलं दीर्घऽर्धचन्द्रप्रस्रस्तिरश्रीनगतिरेखागतो बाणाह तिर्वल्मीकशरावाकृतिर्नितं उनतमण्डलः पिपीलिकागृहसंस्थानः पणवमध्यो भगसंस्थान आडम्बरमुखश्चेत्पेता एकोनविंशतिर्मेणाकृतषो भवन्ति । तासां व्रणाकृतीनां व्रणवस्तुविशेषाघ्रपो भवन्ति---वक्, संधिः, मर्म चेति । स्वगाश्रयो द्विविधः-तनुः, स्थूलश्च । मर्मभागाश्रित त्रिविधः-मर्मजः, मर्मसंधिजः, मर्मातिगश्चेति । तत्र मर्मभा गाश्रितौ द्वौ अणौ ॥ मर्मनिर्देशभगणान्व्याख्यास्यामः-अथाऽऽहाराचारव्यवायव्यायामसंभवाना मपक्कपच्यमानपक्कानां वैकल्पिोपगतानां च प्रत्येकशो लक्षणमुपदेक्ष्यामः । एवमेतेषां वातपित्तश्लेष्मणां युगपत्संनिपततान षसमुचट्टापो अन्थिः पाकमुपगच्छति । श्लेष्मशोणितयोर्यतु?) स्वैराहारप्रचारैः संघातो भवति । कर चरणसंधिवक्षणबालगात्रपृष्ठवंशाक्षिकूटकुम्भासनकर्णाण्डकोशमेण्ड्रबस्तिगुद रन्ध्रकोष्ठनामन्यतमे प्रदेशे शुषिरमार्गप्रचारो वायुरतिबलवाद्रन्थिभागमाध्मा १ क. श्लेष्मांशमु° । २ क. ‘तो वीणा° । ३ क. °भावान्ल्या° । ४ क. निपात । ४९