पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घडत्ययोपचाराध्यायः ] ईस्यायुर्वेदः ३८ वाताभिभूता नीरक्तः स्फुटम्यस्य शिरास्ततः॥ हृदयं पीड्यते चास्य तृष्णा चैवोपजायते ॥ २१ ॥ स पाण्डुवर्णं विमना व्रियते शोणितक्षयात् ॥ तस्माच्छिराव्यथो नित्यं वारणानां निगर्हितः ॥ २२ ॥ अपाटने च पेकस्प प्रवृद् दोषसंचयः ॥ दहत्यग्निरिवोदीर्णः सदोषोऽन्तर्गत गजम् ॥ २३ ॥ तस्य मांसानि भेदश्च सिरा नाय(यू)नवाप्यथ ।।

  • शतायैर्यतिक्रुद्धस्तु चिरकालमुपेक्षितः ॥ २४ ॥

इत्येते प्राप्तकालस्य दोषा दृष्टास्त्वपाटनम् ॥ इयेष पालकाप्येन शत्रुकर्मणि हस्तिनाम् ॥ २५ ॥ षडस्ययोपचारस्तु यथावस्समुदाहृतः ॥ न तिषेपातयेच्छत्रं सर्वेष्वङ्गषु पार्थिव ॥ २६ ॥ शिरास्थिमर्मसंधीनामन्तरेषु निपातयेव । यथं शिरास्तथा पत्रं सर्वगात्रेषु वो हरेत् ॥ २७ ॥ एषण्याऽन्वेष्य विधिवदनुलोमं पपाटयेत् ॥ आसनेऽथ कलाभामे क्षये वंशे कटे तथा ॥ २८ ॥ भागेष्वेतेषु नागानां वृत्तच्छद्यानि कारयेत् ॥ शेषेष्वेतेषु भोगेषु वृत्तच्छेयं न कारयेत् ॥ २९ ॥ न काफ़एदुकं कुर्यात्र चातिबहुपादकूम् ॥ तत्र शत्रपदं कुर्याइयङ्गलपङ्गलान्तरे ॥ ३० ॥ पञ्चाङ्गुलान्तरे वा स्यादथवा चतुरङ्गुलम् । नवाङ्गुलं वा नागस्य शस्रकमें विधीयते ॥ ३१ ॥ यदृच्छया सिद्धिरपि पण्डितानामसंगता । नयेन क्रियमाणेन विपत्तिरपि शोभना ॥ ३२ ॥ नैवातिशीतो नायुष्णः शीर्णरोमाऽथ पिण्डितः । एकोदुम्बरसंकाशः श्वयथुः पकमागतः ॥ ३३ ॥ शस्त्रेण वृद्धिपत्रेण वाऽस(शितेन सिशितेन वा । शत्रुकर्मणि निष्णातः सुपकं पाटयेद्विषक् ॥ ३४ ॥

  • ‘स तावत्प्रति’ इति भवेत् । इतः परं कियत्रुटितं प्रतिभाति ।

१ ख. पकश्च । २ क. °षोऽवगतो । ३ क. °यत्प्रति° । ४ ख. °था शरा स्तथा शत्रं स° । १ ख वारयेत् । ६ क भोगेषु ।