पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८३ पालकाप्यनुनविरचितो [शस्यस्थाने= पातयेसहसा वैधस्तया हिंस्यादनेकपम् ॥ वेपथु धपथं चैव शोषं सहदयामयम् ॥ ७ ॥ एषामन्यतमं वाथ व्याधिमाप्नोत्यनेकपः ॥ नायुच्छेदेन वक्ष्यं गद्रदत्वं च जायते ॥ ८ ॥ मृणालमुख संस्थानो व्रणश्चास्पोपजायते ॥ चिरकालधु(मु)तश्चापि संधानं नैव गच्छति ॥ ९ ॥ तिर्यक्प्रणिहिते शत्रे शृणु दोषानतः परम् ॥ दाहेदोषान्वितः स्तब्धः सरागः सपरिअ(स्त्र)वः ॥ १० ॥ न रोहति प्रणश्वस्य क्रियमाणेऽपि भेषजे ॥ आमच्छेदे तु रुधिरं दावाग्निरिव कुप्यति ११ ॥ कुपितं कोपयेस्पित्तं वङ्मांसं चापि दूषयेत् । वायुना सह संगम्य श्वयथं जनयेदृशम् ॥ १२ ॥ ततोऽस्य वेदना घोरा वायुश्चैव प्रवर्तते । अतिषह्ये दाहे तु विसर्पस्तस्य जायते ॥ १३ ॥ पीतनीलारुणंनिभैः स्फोटैः समुपचीपते ॥ न तिष्ठस्यथवा रक्तं स्रापुच्छेदो यथा भवेत् ॥ १४ ॥ संधिच्छेदे वसंख्येया दोष दृष्टा नराधिप । निर्हरेत्संधिदेणे तु जलौकोभिस्तु शोणितम् ॥ १५ ॥ दुष्टं न भुक्तं रुधिरं घनी भवति वायुना । तेजसा पित्तवति य पाकं चैव नियच्छतः ॥ १६ ॥ एते दोषाः प्रदुष्टस्य रुधिरस्याप्रवर्तनात् । अप्रदुष्टस्य निआ (ला)वे दोषान्वक्ष्याम्यतः परम् ॥ १७ ॥ केवलं दृष्टकर्माणो वशास्रज्ञाधिकिस्सकाः ॥ भागभागमजानन्तः शिरा हिँसन्स्पबुद्धपः ॥ १८ ॥ ततः अक्षभत् िनागस्प शोषितं जलयवत् ॥ न च तिष्ठति दाहेन यजुर्वर्णमथो वृतः ॥ १९ ॥ गजान मसशोपैर्यदूयिष्ठं संप्रवर्तते ॥ ततो रक्तक्षणभागे वायुर्मर्माणि कृन्तवि ॥ २० ॥ । १ क. ’हवेषा° । २ क. °षादपि न° । ३ क. °शेषु ज° । ४ क. वाते मामान° । १ क. पुणव १ ख, वर्धते ।