पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KB षडस्ययोपचाराध्यायः ] हस्यायुर्वेदः ।। ३८१ भस्म कृत्वा रसान्षट् क्षरणाक्षरसंज्ञितः । संयोगानु रसस्वेष रसः प्रकृतिसंभवः ।। १०० ॥ तुषाराग्निर्यथा नागान्निर्दहे च्छिरसः पुनः । विद्युन्मालिविनिर्दिष्टा तथा तस्य प्रतिक्रिया ॥ १ ॥ वर्जयित्वऽवगाहं च परिषेकं च शीतलम् । पलाशशय्या नागस्य निर्वाते पूजिता भवेत् ॥ २ ॥ आमये पूर्वमुत्पने यश्च मिथ्योपचारतः । उपद्रवति यत्पश्वात्तेन स स्यादुपद्रवः ॥ ३ ॥ कायसंरक्षणार्थं च वर्णन्ननर्थमेव च ॥ एकमेव च्छर्वेि विद्यद्यत्र रोम प्रतिष्ठितम् ॥ १०४ ॥ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि पार्थिव । सद्यःक्षतविधानं तु कृत्स्नकल्पमरिंदम ॥ १०५ ॥ इति श्रीपालकाप्ये हस्यायुर्वेदमहापवचने तृतीये शल्पस्थाने सद्यःक्षतचिकित्सितं नाम तृतीयोऽध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः। अथाङ्गराजो मतिमानभिवाद्य मुनिं स्थितम् । पालकाप्यमृषिश्रेष्ठं पुनरेवेदमब्रवीत् ॥ १ ॥ शिरान्नाय्वस्थिसंध्यानां छेदे तिर्यक्तथैव च । (पक्स्पापाठने चैव) तन्मे ब्रूहि षडययान् ॥ २॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ हीनं तत्रातिरिक्तं च द्विविधं शास्रनिश्चयात् ॥ ३ ॥ वैद्योपचारानागानां शप्तकर्म विगर्हितम् । गम्भीरानुगतं दोषं शत्रेणाषाप्य वारणे ॥ ४ ॥ अदृष्टकर्मा तु भिषक्पाटयित्वाऽवसीदति । रुजाः शस्रकृतास्तस्य यथा पूयसमुद्भवाः ॥ ५ ॥ दन्तिनो दाहबहुलाः हीने स्याच्छ(स्युः श)म्रकर्मणि । व्रणे स्वल्पाश्रये शस्रमवगाढं यदा बलात् ॥ ६ ॥

  • कपुस्तके त्रुटितः पाठः।।

१ क. गङत्परान् ।