पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'पालमापनभिरक्षितो- 0शलाल ३८० [ दीप्तः सम्यक्परिकुिंभांस्तण्डुलानेवमेव तु ॥ आमाशपविभागार्थं नाभ्यामग्निः प्रतिष्ठितः ॥८५॥ कायेऽनं प्रपचेसवं सम्पातसमीरितः ॥ यथा संमतिपूर्णस्य शुद्धकोष्ठस्य हस्तिनः ॥ ८६ ॥ सम्यग्विपच्येताऽऽहरो बलवर्णकरस्तथा । दोषधातु समत्वं च करोतीति विनिश्चयः ॥ ८७ ॥ असम्यक्पस्यमानश्चें व्यापन्नस्तु यदा भवेत् ॥ एतदेव विपर्पस्तं करोतीति विनिश्चयः ॥ ८८ ॥ पवसं परिपूर्णाप पीतायाम्बु सचेतसे ॥ या विधा दीयते राजन्सा विधाऽर्थाय कल्पते ॥ ८९ ॥ घवसानि विचित्राणि कुवलं पल्लवानि च । यवसाथै प्रदेयानि निग्रहाच निवारयेत् ॥ ९० ॥ व्याप्य तिष्ठति यावत्तु शरीरं शुक्रमेव तु ।। आयो धातुर्देवो रक्ततेजसा स तु रज्यते ॥ ९१ ॥ मूर्तिमच्चैव भूस्तत्र खधातुर्विवरं स्मृतम् । स्पर्शनं चैव वायरुपमेवं पञ्च गुणाः स्मृताः ॥ ९२ ॥ इषरक्षारस्य यः क्षारः स क्षारः क्षार एव तु । स निर्दहति भूतानि स्थावराणि चराणि च ॥ ९३ ॥ शीतलस्तीक्ष्णैवीर्यश्च तेजो दहति द्विपान् ॥ ये व्रणाः संधिदेशस्था येषां चासृङ्न तिष्ठति ॥ ९४ ॥ उष्णताकृतभीरूणां दाहो येषु प्रयुज्यते । ये व्रणा दूषिता नित्यं येषां चमूम् तिष्ठति ॥ ९५ ॥ तेषां प्रयोजयेक्षारं ये च दाहे ऽतिशङ्कितः । अत एव विनिश्चित्य ऋषिभिः ससुरैर्जुष ॥ ९६ ॥ तुषारक्षारयोगोऽयं निर्मितो ब्रह्मणा स्वयम् ॥ ९७ ॥ क्षारो ऽग्निकर्म कुरुते न च त्रासयते द्विपम् ॥ `गा वेते प्रकृत्या च वनवासाध्वभीरवः ॥ ९८ ॥ इस्पथं कल्प्यते क्षारो गजान मनुजाधिप । शीतलोऽग्निर्भगवता कृतो लोकहितेप्सया ॥ ९९ ॥ १ ख. क्लिश्यंस्त । २ क. विधानार्थे । ३ क. ये न प्र° । ४ क. 'श्च मामात्र ११ क. ऋणवायुश्च तेनसा तुदति । ? क. गोऽपि नि° । ७ क, ग ।