पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सचतचिकित्सिताध्यायः ] हस्थायुर्वेदः । १७९

या न सिध्यति विप्रेन्द्र तन्मे शंतितुमर्हसि ॥ इत्यङ्कपतिना पृष्टः पालकाप्यस्ततोऽब्रवीत् ॥ ७१ ॥ तिथिष्वशस्तपूर्वेषु पक्षच्छिद्रेषु हस्तिनाम् ॥ आद्रश्च त्रिषु पूर्वी छ भरणीषु मघाश्व च ॥ ७२ ॥ रोगस्याऽऽगमनेऽन्यां वा क्रियां सव विवर्जयेत् ।। कृत्तिकाश्लेषयोश्चैव मूले वरुणदैवते ॥ ७३ ॥ वारणास्त्वभिभूयेरन्कृतास्वेतेषु राक्षसैः ॥ तस्मात्सर्वप्रयत्नेन तिथीनेतान्विवर्जयेत् ॥ ७४ ॥ क्रिया सम्यक्प्रयुक्ताऽपि गजानां शास्रकोविदैः ॥ न सिध्यति महाराज तस्मादेतान्विवर्जयेत् ॥ ७५ ॥ आमच्छेदे तु ये दोषास्तान्सर्वाञ्शृणु पार्थिव । आमच्छेदे तु रुधिरं दावाग्निरिव कुप्यति ॥ ७६ ॥ कुपितं कोपयेत्पित्तं त्वष्मांसं चापिं दूषयेत् ॥ वायुना सह संगम्य भ्धयर्थं जनयेतृशम् ॥ ७७ ॥ ततोऽस्य वेदना घोरा दाहश्चैव प्रवर्तते ॥ अतिप्रवृत्ते दाहे च विसर्पस्तस्य जायते ॥ ७८ ॥ नीलपीतारुणनिभैः स्फोटैः समुपचीपते ॥ न तिष्ठरपथवा रक्तं स्रायुच्छेदोऽपि वा भवेत् ॥ ७९ ॥ नायुच्छेदेन खञ्जत्वं गद्रदस्वं च जायते ॥ स्कन्दरोगं च लभते शोणितस्य प्रवर्तनात् ॥ ८० ॥ एतदर्थं न कुर्वीत आमच्छेदं तु कुञ्जरे ॥ तस्मादुपकं श्वयथं छेदयेदक्रमशो भिषक् ॥ ८१ ॥ चतुर्देष्ट्राहिदष्टस्य यथा नास्ति चिकित्सितम् ॥ एवं तु कुपिवे रते नेत्रेझे(?)ऽस्ति भेषजम् ॥ ८२ ॥ -

अत ऊध्वं प्रवक्ष्यामि वह्निर्यत्रावतिष्ठति । जाठरः पृथिवीपल नाभावग्निः प्रतिष्ठितः ॥ ८३ ॥ सम्यक्पचति तत्रस्थमाहारं तु चतुर्विधम् । यथाऽद्भिर्विपचेद्धनो जलं स्थालीमदूषयन् ॥ ८४ ॥ १ क. गमागतमन्यां । २ क. °ते रुधिरे वि° ।