पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ पालक्ष्यभूमिविरचितो - [शरथस्थाने भूयः कियन्यदिच्छेत्वं(स्त्री) वरदोऽस्मि तवानघ ॥ ~*~*~= ततोऽक्रूपतिरक्षुद्रो विनयापुनरुत्थितः ॥ १८ ॥ भकल्पानां च नागानां कल्पानां च तपोधन । अरिष्टं ज्ञातुमिच्छामि दूतानां चैव लक्षणम् ॥ १९ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ शृणु मे सर्वमेवैतदविक्षितेन चेतसा ॥ ६० ॥ अस्यर्थं दुर्मना यस्तु स्तब्धकर्ण शिरोधरः ॥ म च वेदयते संज्ञt यथा प्रेतस्तथैव सः ॥ ६१ ॥ अस्यर्थे तु यदा नागो मक्षिकाभिरुपास्यते ॥ अकस्मादेव राजेन्द्र नायमस्तीति निर्दिशेत् ॥ ६२ ॥ (ॐ छायाय गच्छतो यस्य शिरो यस्य न दृश्यते । वारणस्य नरव्याघ्र तं प्रेतमभिनिर्दिशेत् ॥ ६३ ॥ क्रिया सम्यक्प्रयुक्ताऽपि पदा नागस्प हीयते ॥ रोगेषु सध्यमानेषु तदरिष्टस्य लक्षणम् ॥ ६४ ॥ --::-- अतः परं प्रवक्ष्यामि दूतानामपि लक्षणम् ॥ चित्रमाल्याम्बरधरान्स्पृशतश्च नखांस्तथा ।। ६५ ॥ मुक्तकेशैकवद्भश्च दीनां व्याहरतो गिरम् ॥ पृच्छकस्तादृशो दृष्ट्वा न गन्तव्यं भिषग्वरैः ॥ ६६ ॥ आमं मांसं सवत्सां गां ब्राह्मणाचुङवाससः । उदृत च महीं दृष्ट्वा वाराहं चक्रथुत्थितम् ॥ ६७ ॥ श्वेतं छत्रं पताकां च श्वेतं च वृषभं तथा ॥ दधि प्रभिन्नं च गजं पूर्णं च कलशं तथा ॥ ६८ ॥ एतानि च निमित्तानि शुभानि च शिवानि तु ॥ मस्थितैर्यदि दृश्यन्ते सद्यः सिद्धिर्धवा भवेत् ॥ ६९ ॥ शुभशब्दे च मधे च सानुलोमे च मारुते । प्रस्थिते सर्वकार्याणां सद्यःसिद्धवा भवेत् ॥ क्रिया सम्यक्प्रयुक्तोऽपि भिषग्भिः काठसंभृतैः ॥ ७० ॥

  • धनुश्चिह्नमध्यगतो नोपलभ्यते कपुस्तके ॥