पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ गजशान्त्यध्यायः ] इस्पायुर्वेदः । तत्रार्थहानि जानीपासस्मिनुत्पास पर्श | करीषधूमलंकाश इन्द्रायुधंमुबुद्धिः ॥ २१ ॥ हस्तिनां संक्षयं क्षिप्रं तद्विधौ वहिरादिशेत् || कक्यः कपिसंस्थानमथ, चप्रैसमन्धिकः ॥ २२ ॥ भषनाशं तदाऽऽरूपाति हूयमानो हुसाशनः || हरिद्वारिद्रवर्णाभो वेपमानो यदाऽनलः ॥ २३ ॥ . " 7 • निगडाक्कतिसंस्थानस्तत्र शङ्खानिलाकृति: ।। पाशाकृति निभश्चापि राज्ञो निधनमादिशेत् ॥ २४ ॥ विच्छिन्नद्रवसूर्याणामा कृता रुदितस्वरः ।। > वामनो यस्य गन्धौघधूमः प्रतिनिवर्तते ॥ १२५ ॥ मत्स्यशोणितगन्धस्तु पौ(?) मज्जश्च यो भवेत् || राज्ञस्तत्र वधं दद्याच्छाबमोरिमैभिषक् ॥ २६ ॥ अनुभान्येवमादीनि निमित्तानि च भूपते ॥ प्रासादादिभिरुञ्चाभिः स्त्रीपदकलशाकृतिः ॥ २७ ॥ प्रदक्षिणावर्तशिखोऽस सरबोदधिस्वनः || शङ्खप्रभवमेधानां मेघदुन्दुभिनिस्वनः ॥ २८ ॥ सुवर्ण रजतप्ररूप क्षीरपायसगन्धवान् || शस्त्राणां कवचानां च ध्वजानां च महीपते ॥ २९ ॥ भास्वते तेजसाऽत्यर्थ संग्रामे जयमादिशेत् || प्रहृष्टमनसञ्चैव शुक्लाम्बरधरानपि ॥ १३० ।। ईरयेयुः शुभान्मावांस्तज्येषं जपलक्षणम् || यदा त्वशुभोऽप्रसन्नो व्यवाहनम् ।। ३१ ।। महाभयं विजानीयात्तस्मिनुत्पातदर्शने || सृजन्मूत्रपुरीषो वै निद्राम (?)दुर्मना गजः ॥ ३२ ॥ व्याधितात्तेन भूपेश्च निर्देिशच्छाञकोविदः !! असंभ्रान्तमना पस्तु' निर्गच्छेत्तत्र वारणः ॥ ३३ ॥ यत्रासिद्धिं विजानीया नृपतेर्जयलक्षणम् ॥ ● 'प्रकृति पार्श्वतो वा मतङ्गजः ॥ ३४ ॥ १ क..°धूपसं° १२ क. °कृतीरु° | ३ क. तुल्यौ | ४ क यात्रास्तं । क. पृष्ठतः प्रकृतिर्यश्च पार्श्वतो ।