पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यम्मुनिविरचितो- ON •rte aas नवोदकाभिवृष्टाः पृथिव्या गन्धवद्भवेत् || (स्प विजयं विद्याघोत्थानो विघूमतः ॥ १३५ ॥ अनिर्गते राजेनाग" "रणाद्यदि || पशुमंकृष्णो वत्सो वा चापि वा पुरुषर्षभः ॥ ३६ ॥ " विद्याद्रजांनां सु भयं सारोहपरिकर्मणाम् || पुरोहितविनाशाय तं निर्मित्तं विनिर्दिशेत् ॥ ३७ ॥ शान्त्यर्थं तस्य पापस्य विधिमन्यं समाचरेत् || ) ऐरावतं समारुह्य यथेन्द्रेण पुराजितः ॥ ३८ ॥ जयतां पार्थिवाञ्शत्रूंस्त्वामारुह्य यथा रणे । यदि दक्षिणगन्धस्य शस्तं चंक्रमणं भवेत् ॥ ३९ ॥ नागराजस्य नृपतेर्मूलाभं तत्र निर्दिशेत् ॥ शत्रुहानें विजानीयाद्वामकान्ते विपर्यपः || १४० ।। छत्रध्वजपताकानामुल्कानां दर्शनं तथा ॥ [४ उत्तरस्थाने

भेदेन कलशानां च सत्पोत्राणां च छेदने || ४१ ॥ धात्रीघातो विजानीयात्तस्मिनुत्पातदर्शने || तोरणाद्वारमाप्नोति यदि नागो निवर्तते || ४२ || क्रोधाभिभूतः स गजो विनश्यति न संशयः ॥ श्रद्धया तु हविःशेषे पिण्डे भुक्ते यदा गजः ॥ ४३ ।। महाऋभिक्षं जानीयाद्दुर्भिक्षं छर्दनाद्भवेत् || महद्भपं तत्र भवेत्तस्मिन्नुत्पातदर्शने ॥ ४४ ॥ 'सैम: स्निग्धोऽनुनादी च गम्भीरः पण्डितस्तथा || वारणाय पदा शब्दस्तद्भवे जपलक्षणम् || १४५ ॥ भिन्नोऽल्पशब्दो रूक्षश्च भेरीजर्जरनिस्वनः || वादित्राणां पदा शब्दस्तदा न जयकल्पते (?) ॥ ४६ ॥ विस्वरं रचते भूमि: कम्पते स्फटते तथा || • नीराज्यमाने नागेन्द्रे भंतरि त्वन्यच्छति ॥ ४५ ॥ "मिमित्तान्येवमादीनि शुमान्यैव निवेदयेत् || एसेष्वपि च कर्तव्यं शान्तिकर्म निवेशयेत् ॥ ४८ ॥

  • धनुर्द्वयान्तरगतो नास्ति पाठः कपुस्तके ||

१ क समान० ।