पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ 8 उत्तरस्थाने- पालकाप्यमुनिविरचितो- सर्वेषु च प्रवाहेषु क्षेत्रनीराजनांस व ॥ नागानां च प्रवेशेषु या बारुणी स्मृता ॥ ७ ॥ सुरी सुगन्ध सुरसा निशाचरमनोरमाम् || पूजिता देवमनुजैः प्रसन्नां दर्शयामि ते ॥ ८ ॥ वारुणी मे हा त्वं सेमान्ये मद्रमस्तु ते ॥ संप्रयच्छस्व नागानां वर्षारोग्ययशांति व स्वाहा ॥ ९ ॥ मृदा कांस्पवावानि यानि च ॥ वीणा सपाणिप्रणबो(वा) नार्यः परिषदं गताः ॥ ११० ॥ आहती मङ्गलार्थ वै गायन्ते मधुरस्वराः ।। इकरामं दिवसं विजयाय नृपस्य च ॥ ११ ॥ विविधानि च रूपाणि सम्यग्बध्वा हुताशनैः ॥ कृ (की)पमाने (णे) निमित्तज्ञो लक्षयित्वा विनिर्देिशेत् ॥ १२ ॥ इमे. G कृ (क्री ) यमाणं क्षयं याति योऽग्रिश्चिटचिटायते || छिद्रार्थ पुरुषश्चापि बखगन्धस्तथैव च ॥ १३ ॥ अनेकवर्णो भवति अभ्रका कृतिसंस्थितः || होतृदाही च यो बहिर्द्वजानां क्षयमादिशेत् ॥ १४ ॥ (कूजमानस्फुलिङ्गायोऽक्षयं राज्ये विरूपवान् ॥ धूमवान (न) इमवान्नाथ चर्मगन्धसमध यः || ११५ ॥ गोमुखाकृतिसंस्थानो गर्वा स क्षयमादिशेत् ॥ ) अव्यक्तवर्णो दुर्गन्धिर्विप्रकीर्ण शिखोऽनलः ॥ १६ ॥ . क्षिप्रं विनाशयेद्राष्ट्र साम्राज्यं सपुरोहितम् || राज्ञीमरणमेवापि वसागन्धसमोऽनलः ॥ १७ ॥ हीनस्वनश्च दीप्तामिः कुणपस्येव दयते ॥ संबन्धस्याच्छिन्नशिखो इतमाख्याति पार्थिवम् ॥ १८ ॥ श्यामः पापकृतिश्चापि वायसप्रतिनिश्चयः ॥ राक्षः कोश विनाशाय युवराजवधाय ज ॥ १९ ॥ एतद्धि कुरुते वह्निरविधूमाकृतिश्चपः ॥ करे चोरसि दाँही च होतृदाही च यद्भवेत् || १२० ||

  • धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके |

१ क. प्रदेशेषु । २ क. होतृदाहे ।