पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ 'गजशान्त्यध्यायः ] हस्त्यायुर्वेदः । जयाय नृपतेर्यस्माद्यज्ञं यज्ञेन कारयेत् || अयं हि प्रथमो यज्ञो नागानां संप्रवर्तते ॥ ५ ॥ सोऽयं संवत्सरे साध्यो पज्ञे नात्र विधीयते (?) । तदा लोहित्यशिखरे संग्रहमाऽऽयुधानि च ॥ ६॥ . तदा नीराजनाकालं वाहकाले प्रयोजयेत् || नीराजना वाऽऽश्वयुजे गजानां संप्रचक्षते ॥ ७ ॥ रोगाणां तु निवृत्त्यर्थं तथा रक्षांसि पनगाः || - पिशाचा गुह्यकाश्चैव गन्धर्वा यक्षराक्षसाः || ८ || दानवाश्चैव सर्वेऽपि कौमाराश्चापि ये ग्रहह्मः || ये घोरा राजयक्ष्माणो रुद्ररौद्राश्च देवताः ॥ ९ ॥ उपसर्गाश्च पापाश्च पीडा नक्षत्रजा च या || बलिं वा भोक्तकामाश्च ( * हन्तुकामास्तथा परे ॥ १० ॥ तथा क्रीडितुकामाश्च ) घोररूपा महाग्रहाः || देवोपघाता ये चान्ये तत्र शान्ति व्रजन्ति ते ॥ ११ ॥ एतदर्थं महीपाल गजनीराजना स्मृता || कार्तिकी प्रथमा राजद्वितीया फाल्गुनी तथा ॥ १२ ॥ आषाढी तु तृतीया स्थात्तिस्रो नीराजनाः स्मृताः || चातुर्मासी भवेत्कार्या गजानां हितमिच्छता ॥ १३ ॥ तत्र पागं प्रवक्ष्यामि तन्मे शृणु नराधिप || अश्वयुक्श्रवणं चित्राहस्ताश्विन्यः पुनर्वसुः ॥ १४ ॥ एष नक्षत्रयोगस्तु प्रशस्तो गजकर्मसु || तिथि तृतीयामिच्छन्ति तथा चैवात्र पञ्चमीम् ॥ १५ ॥ 'सप्तमी चैव तथा चैकादशीमपि ॥ सावित्रं विजयो मैत्रो ध्रुवश्चाभिजितस्तथा ॥ १६ ॥ एते मुहूर्ता पञ्च स्युः कर्भारम्भेषु हस्तिनाम् || अथ पुण्याहघोषेण मुहूर्ता में प्रकीर्तिताः ॥ १७ ॥ तेषामन्यतमे कुर्याद्विद्वान्यज्ञविधि शुभम् ॥ यथाई देवतानां च भूतानां च बलिं हरेत् ॥ १८ ॥ उडापिकाश्च लाजाश्च धान्यं दधि घृतं मधु || पायसं मत्स्यकुल्माषलोहिताचं गुडौदनम् ॥ १९ ॥

  • धनुश्विद्रयान्तःस्थो नास्ति पाठः कपुस्तके |

ÿày